SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ . . . . . दशवैकालिके नवमाध्ययने वितीय उद्देशकः। यथए .. अथ द्वितीय उद्देशः। मूलान खंधप्पनवो दुमस्स, खंधान पचा समुर्विति साहा ॥ साहप्पसादा विरुदंति पत्ता, तासि पुष्पं च फलं रसो अ॥२॥ (अवचूरिः) अथ द्वितीय उद्देश उच्यते । मूलाद् आदिप्रबन्धात् स्कन्धोत्पत्तिघुमस्य । स्कन्धात्पश्चात्समुपयान्ति शाखाः। शाखान्यः प्रशाखा विरोहन्ति जायन्ते । ताज्योऽपि पत्राणि । ततः से तस्य धुमस्य पुष्पं च फलं च रसश्च फलगत एव । एते क्रमेण नवन्तीति ॥१॥ - (अर्थ.) हवे विनयना अधिकारमांज बीजो उद्देश कहे . मूलान इत्यादि सूत्र. (मूलाज के) मूलात् एटले मूलथी (जडथी) (उमस्स के०) सुमस्य एटले वृदना (खंधप्पनवो के०) स्कन्धप्रनवः थडनी उत्पत्ति थाय . (पछा के०) पश्चात् एटले थड उत्पन्न थया पडी ( खंधान के) स्कन्धात् एटले थडथकी ( साहा के०) शाखाः एटले शाखाउँ जे ते ( समुर्विति के०) समुपयान्ति एटले उत्पन्न थाय . ( साहप्पसाहा के० ) शाखाच्यः प्रशाखाः एटले शाखाउँथकी नानी शाखा (विरुहंति के०) विरोहन्ति एटले उत्पन्न थाय बे. ( त के) ततः एटले ते नानी शाखाउँ थकी (पत्ता के०) पत्राणि एटले पात्रां उत्पन्न थाय . ते पात्राथकी (सि के) तस्य एटले ते वृदने ( पुप्फ के०) पुष्पं एटले पुष्प ( च के०) च एटले पुनः (फलं के०) फलं एटले फल (श्र के) च एटले अने ( रसो के०) रसः एटले रस अनुक्रमे थाय . ॥१॥ __ (दीपिका.)अथ नवमाध्ययने विनयाधिकार एव द्वितीयोदेशकःप्रारज्यते। पूर्व प्रथमोद्देशके विनयसमाधिरुक्तः। द्वितीयोऽपि विनयाधिकारवान् उच्यते। तत्र सूत्रम्।घुमस्य वृदस्य मूलादादिप्रबन्धात् स्कन्धप्रजवः स्थुमोत्पादः। ततः स्कन्धात्पश्चात् शाखास्तस्य जुजाकल्पाः समुपयान्ति आत्मानं प्राप्नुवंति उत्पद्यन्त इत्यर्थः। तथा शाखान्य जक्तस्वरूपाच्यःप्रशाखास्तासामंशन्नूता विरोहन्ति जायन्ते। तथा तान्योऽपि प्रशाखान्यः पत्राणि पर्णानि विरोहन्ति। ततस्तदनन्तरं से तस्य सुमस्य पुष्पं च फलं च रसश्च ॥१॥ (टीका.) विनयाधिकारवानेव द्वितीय उच्यते । तत्रेदमादिम सूत्रम्। मूलाज - त्यादि । श्रस्य व्याख्या।मूलादादिप्रवन्धात् स्कन्धप्रनवः स्युडोत्पादः। कस्येत्याह। सुमस्य वृदस्य। ततः स्कन्धात् सकाशात् पश्चात्तदनु समुपयान्त्यात्मानं प्राप्नुवंत्युत्पद्यंत इत्यर्थः । कास्ता इत्याह । शाखास्त जाकल्पाः । तथा शाखान्य उक्तलदाणान्यः
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy