SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके नवमाध्ययने प्रथम उद्देशकः। ५५७ णरूप एवा तथा ( समाहिजोगेसुअसीलबुछिए के) समाधियोगश्रुतशीलबुझिनिः समाधियोग एटले समाधियोग नामक ध्यानवडे, श्रुत एटले छादशांगी रूप श्रुत . वडे, शील एटले पारकुं मातुं करवानी श्छा न राखवी तेवडे तथा बुद्धि एटलेऔत्पत्तिकी प्रमुख बुद्धिवडे ( महेसि के०) महेषिणः एटले मोद प्राप्तिने अर्थे उद्यमवंत एवा (आयरिआ के) आचार्यान् एटले आचार्यप्रत्ये (आराहए के०) आराधयेत् एटले विनय प्रमुख करीने आराधे. केवल ज्ञान मेलववानी श्याथीज थोडीवार आचार्यनी. आराधना करवी एम नथी. तो (धम्मकामि के) धर्मकामी एटले कर्मनिर्जरानो हेतुचूत एवा धर्मनी श्छा करनार साधु जे ते (तोसय केन्) तोषयेत् एटले सतत सेवा करी आचार्यजीने प्रसन्न करे. ॥ १६ ॥ (दीपिका.) पुनः किंच।धर्मकामो निर्जरार्थ । नतु ज्ञानफलापेक्यापि । साधुः तान् आचार्यान् संप्राप्तुकामोऽनुत्तराणि ज्ञानादीनि आराधयेद् - विनयकरणेन । न एकवारमेव । किंतु तोषयेद् वारंवारं विनयकरणेन संतोषं ग्राहयेत्। तान् कान् आचार्यान्। ये महाकराः। ज्ञानादिनावरत्नानामाकराः। पुनः किंनूता आचार्याः । महेषिणः मोदैषिणः । कथं महैषिणः । इत्याह । समाधियोगश्रुतशीलबुछिनिः। समाधियोगैानविशेषैः श्रुतेन हादशाङ्गानिधानेन शीलेन परडोह विरतिरूपेण बुद्ध्या च औत्पत्तिक्यादिरूपया । अन्य आचार्या श्वं व्याख्यानयन्ति । समाधियोगश्रुतशीलबुद्धीनामाकरा इति ॥ १६॥ . (टीका.) किंच । महागर त्ति सूत्रम्। महाकरा ज्ञानादिनावरत्नापेक्षया श्राचार्या महैषिणो मोदैषिणः । कथं महैषिण इत्याह । समाधियोगश्रुतशीलवुद्धितिः। समाधियोगान विशेषैः, श्रुतेन हादशाङ्गान्यासेन, शीलेन परोह विरतिरूपेण, बुद्ध्या चौत्पत्तिक्यादिरूपया । अन्ये तु व्याचक्षते । समाधियोगश्रुतशीलबुद्धीनां महाकरा इति । तानेवंजूतानाचार्यान् संप्रातुकामोऽनुत्तराणि ज्ञानादीनि आराधयेविनयकरणेन । न सकृदेवापि तु तोषयेदसकृत्करणेन तोपं ग्राहयेत् । धर्मकामो निर्जराथं न तु ज्ञानादिफलापेक्यापीति सूत्रार्थः ॥ १६ ॥ सुच्चा ण मेदावि सुनासिबाई, सुस्सूसए आयरिअप्पमत्तो॥ अराहश्त्ता पा गुणे अणेगे, से पावई सिक्ष्मिणुतरंति वेमि ॥१७॥ विणयसमाहीए पढमो उद्देसो संमतो॥१॥
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy