SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ ५५४ रायं धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-४३-मा. त्यादि सूत्र. (कहाणनागिस्स के०) कल्याण-नागिनः एटले शुजमार्गे चालनार होवाथी कल्याणनो नागी एवा साधुने (लजा के०) लजा एटले लोकापवादनयरूप लजा, (दया के०) दया एटले दया. (संजम के०) संयमः एटले षड्जीवनिकायनी यतना रूप संयम तथा (बंजचेरं के) ब्रह्मचर्य एटले विशुछ तपस्या प्रमुखनुं आचरण करवं ते. या सर्व ( विसोहिगणं के०) विशोधिस्थानं एटले कमरूप मलने धोश नाखनार एवं बे. (जे के०) ये एटले जे (गुरू के०) गुरवः एटले गुरु जे ते (मे के०) मां एटले मने (सययं के०) सततं एटले निरंतर (श्रणुसासयंति के०) अनुशासयन्ति एटले कल्याण प्राप्तिने अर्थे शिखामण देने, (तेहिं के०) तान् एटले ते (गुरू के०) गुरुन् एटले गुरु प्रत्ये (सययं के०) सततं ए. टले निरंतर (पूअयामि के०) पूजयामि एटले पूनुं बुं. ॥ १३॥ (दीपिका.) लजा, दया, संयमो, ब्रह्मचर्यं च एतच्चतुष्टयं कल्याणजागिनो मोदानिलाषिणो जीवस्य विपदव्यावृत्त्या कुशलपदप्रवर्तकत्वेन च विशोधिस्थानं कममलापनयनस्थानं वर्त्तते । तत्र लजा अपवादनयरूपा। दया अनुकम्पा। संयमः पृ. थिव्यादिविषयः। ब्रह्मचर्यं विशुद्धतपोऽनुष्ठानम् । एतत्कथनेन एतज्ज्ञातं । ये गुरवो मां सततं निरन्तरमनुशासयन्ति कट्याणयोग्यतां नयन्ति । तान् अहमेतादृशान् गुरून् सततं पूजयामि । न तेन्यः अन्यः पूजायोग्य इति ॥ १३ ॥ . (टीका.) एवं च मनसि कुर्यादित्याह ।लजा दय त्ति सूत्रम् । लजा अपवादनयरूपा । दयानुकम्पा।संयमः पृथिव्यादिजीवविषयः । ब्रह्मचर्य विशुद्धतपोऽनुष्ठानम्। एतबजादि विपदव्यावृत्त्या कुशलपदाप्रवर्तकत्वेन कल्याण-नागिनो जीवस्य विशोधिस्थानं कर्ममलापनयनस्थानं वर्त्तते । अनेन ये मां गुरव आचार्याः सततमनवरतमनुशासयन्ति कल्याणयोग्यतां नयन्ति । तानहमेवंचूतान् गुरून् सततं पूजयामि । न तेन्योऽन्यः पूजाई इति सूत्रार्थः ॥ १३ ॥ जहा निसंते तवणच्चिमाली, पनासई केवलनारदं तु॥ एवायरि सुअसीलबुद्धिए, विरायई सुरमने व इंदो ॥२४॥ (अवचूरिः) यथा निशान्ते रात्र्यवसाने दिवस इत्यर्थः । तपन्नचिर्माली सूर्यः प्रनासयत्युद्दयोतयति । केवलं संपूर्ण नारतम् । तुशब्दादन्यच्च । एवमाचार्यः । श्रुतेन, शीलेन परोह विरतिरूपेण, बुद्ध्या च युक्तः सन् प्रकाशयति जीवादीन् । एवं वत्तेमानः स साधुनिः परिवृतो विराजते सुरमध्य श्वेन्द्रः ॥ १४ ॥ ........
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy