SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ दशवेकालिके नवमाध्ययने प्रथम उद्देशकः । ५५३ के० ) वैनयिकं एटले विनय प्रत्ये ( पर्छजे के० ) प्रयुञ्जीत एटले करे. शीरीते विनय करवो ते कडे बे. ( जो के० ) अरे शिष्य ( पंजली के० ) प्रातलिः एटले बे हाथ जोडीने ( सिरसा के० ) शिरसा एटले मस्तकवडे तथा ( कार्यग्गिरा के० ) कायेन गिरा एटले कायावडे छाने " Haru वंदामि " इत्यादि वाणीवडे तेमज ( य के० ) च एटले वली (मएसा के० ) मनसा एटले जावयुक्त मनवडे ( चिं के० ) नित्यं एटले नित्य अर्थात् केवल पाठ लेवाने समयेज नहि, तो सर्व कालनेविषे - ध्यापक गुरुनो (सक्कारए के०) सत्कारयेत् एटले सत्कार करवो. ॥ १२ ॥ ( दीपिका . ) एतदेव पुनः स्पष्टयति । साधुर्यस्य श्राचार्यादेः समीपे धर्मपदानि . धर्मफलानि सिद्धान्तपदानि शिक्षेत यदद्यात् । तस्य याचार्यादेः अन्तिके समीपे विनयं प्रयुञ्जीत । विनय एव वैनयिकं तत्कुर्यादिति भावः । कथं विनयं कुर्यादित्याह । गुरुं सत्कारयेत् । न । श्रयुञ्जानादिना पूर्वोक्तेन युक्तः । पुनः शिरसा मस्तकेन प्राञ्जलिः: सन् । तथा कायेन शरीरेण तथा गिरा वाचा ' मस्तकेन वन्द ' इत्यादिरूपया । जो इति शिष्यस्य श्रामन्त्रणे । मनसा जावप्रतिबन्धरूपेण । नित्यं सदैव सत्कारयेत् । न तु सूग्रहणकाल एव । कुशलानुबन्धच्छेदनप्रसंगात् । एवं च मनसि कुर्यात् ॥ १२ ॥ (टीका.) एतदेव स्पष्टयति । जस्स त्ति सूत्रम् । यस्यान्तिके यस्य समीपे धर्मपदानि धर्मफलानि सिद्धान्तपदानि शिदेतादद्यात् । तस्थान्तिके तत्समीपे । किमित्याह । वै किं प्रयुञ्जीत । विनय एव वैनयिकं तत्कुर्यादिति जावः । कथमित्याह । सत्कारयेदानादिना पूर्वोक्तेन । शिरसोत्तमाङ्गेन प्राञ्जलिः प्रोताञ्जलिः सन् कायेन देहेन गिरा वाचा ' मस्तकेन वन्दं ' इत्यादिरूपया । जो इति शिष्यामन्त्रणम् । मनसाच जावप्रतिबन्धरूपेण नित्यं सदैव सत्कारयेत् । न तु सूत्रग्रहणकाल एव । कुशलानुबन्धव्यवच्छेदप्रसंगादिति सूत्रार्थः ॥ १२ ॥ लका दया संजमवंनचेरं, कल्लाणनागिस्स विसो दिवाणं ॥ जे मे गुरू सययमपुसासयंति, तेहिं गुरू सययं पूष्प्रयामि ॥ १३ ॥ ( अवचूरि : ) एवं मनसि कुर्यादित्याह । लापवादनयरूपा, दयानुकम्पा, संयमः पृथ्व्यादिविषयः । ब्रह्मचर्यं च । एतल्लादि कल्याणनाजिनो मोनाजिनो जीवस्य विशोधिस्थानं कर्ममलापनयनस्थानं वर्त्तते । अनेन ये मां गुरवः सततमनुशासयन्ति शिक्षयन्ति । तानहं गुरून् सततं पूजयामि ॥ १३ ॥ ( .) गुरुनी सेवा करता मनमां परिणाम केवा राखवा ते कहे बे. लका इ ७०
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy