SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ ............ दशवैकालिके नवमाध्ययने प्रथम उद्देशकः। ५५५ ... (अर्थ.) या कारणथी पण ए गुरु अतिशय पूज्य ने, एम कहे जे. जहा इत्यादि सूत्र. (जहा के०) यथा एटले जेम ( निसंते के०) निशान्ते एटले रात्रिनो अंत थए बते अर्थात् दिवसने विषे (तवणच्चिमाती के०) तपन्नर्चिौली एटले प्रकाश करतो एवो सूर्य जे ते (तु के०) निश्चये करीने ( केवलजारहं के) केवलनारतं एटले संपूर्ण जरत क्षेत्र प्रत्ये (पत्नासए के०) प्रजासयेत् एटले प्रकाशित करे . (एव के०) एवं एटले ए प्रकारे (आयरि के०) आचार्यः एटले आचार्य जे ते (सुअसीलबु. किए के०) श्रुतशीलबुद्ध्या एटले श्रुत ते आगम, शील ते पारकानुं मातुं करवानी श्वा न राखवी ते अने बुद्धि ते खानाविकबुद्धि ए त्रण वस्तुबडे, जीवादिपदार्थोने यथार्थपणे प्रकाशित करे . तथा (व के) वा एटले जेम (सुरमप्ले के०) सुरमध्ये एटले देवताउँमा (इंदो के) इंडः एटले इंड शोने , तेम साधुसमुदायमा ( विरायई के०) विराजते एटले शोने . ॥ १४ ॥ (दीपिका.) अतः कारणाद् एते पूज्या इत्याह । अर्चिाली सूर्यः निशान्ते रात्रेः अन्ते दिवस इत्यर्थः। केवलं संपूर्ण नारतं नरतदेत्रम्।तुशब्दादन्यच्च । क्रमेण प्रनासयति उयोतयति । किं कुर्वन् अर्चिाली । तपन् । एवमाचार्यों जीवादिनावान् प्रकाशयति । किंनूत आचार्यः । श्रुतशीलबुद्धिकः। श्रुतेन आगमेन शीलेन परोहवि. रमणेन बुट्या च खाजा विक्या युक्तः सन् । एवं च वर्तमान आचार्यः साधुनिः परिवृतो विराजते । क श्व । सुरमध्ये सामानिकादिदेवमध्ये गत झन्छ व ॥ १४ ॥ (टीका.) श्तश्चैते पूज्या इत्याह । जह त्ति सूत्रम् । यथा निशान्ते रात्र्यवसाने दिवस इत्यर्थः । तपन्नर्चिर्माली सूर्यः प्रजासयत्युद्दयोतयति । केवलं संपूर्ण नारतं नरतक्षेत्रम्।तुशब्दादन्यच्चाक्रमेणैवमर्चिालीवाचार्यःश्रुतेनागमेन शीलेन परखोह विरतिरूपेण बुद्ध्या च स्वानाविक्या युक्तः सन् प्रकाशयति जीवादिनावानिति। एवं च वर्तमानः सुसाधुभिः परिवृतो विराजते।सुरमध्य श्वसामानिकादिमध्यगत श्व इन्शति १४ जदा ससी कोमुश्जोगजुत्तो, नकत्ततारागणपरिखुडप्पा ॥ खे सोहई विमले अप्नमुक्के, एवं गणी सोहर निकुमने ॥१५॥ . (श्रवचूरिः ) किंच । यथा शशी कौमुदीयोगयुक्तः । कार्तिकपौर्णमास्यामुदित इ. त्यर्थः । नदात्रतारागणपरिवृतात्मा तारादिनिर्वत इत्यर्थः । ख आकाशे शोज़ते विमलेऽज्रमुक्ते । एवं गणी प्राचार्यः शोचते निनुमध्ये ॥ १५ ॥ (अर्थ.) वली जहा इत्यादि सूत्र. (जहा के०) यथा एटले जेम (कोमुजो
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy