SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके नवमाध्ययने प्रथम उद्देशकः। ५४५ विनी वृत्तिमाश्रित्यापश्रुता इति सर्वथा आचारवन्तो ज्ञानाद्याचारसमन्विता गुणसुस्थितात्मानो गुणेषु संग्रहोपग्रहादिषु सुष्टु नावसारं स्थित श्रआत्मा येषां ते तथाविधा न हीलनीयाः । ये हीलिताः खिसिताः शिखीवा निरिवेन्धनसंघातं जस्मसात्कुर्युानादिगुणसंघातमपनयेयुरिति सूत्रार्थः ॥ ३ ॥ जे प्रावि नागं मदरं ति नच्चा, आसायए से अहिआय दो॥ - एवायरिश्रपि हु हीलयंतो, निअवई जाश्पदं खु मंदो॥४॥ (अवचूरिः ) विशेपेण महरहीलनादोषमाह । अत्रैव दृष्टान्तदाान्तिकयोर्महदन्तरमाह । यश्चापि कश्चिदपि नागं महरं वालमिति ज्ञात्वा आशातयति किलिञ्चा दिना कदर्थयति । स कदर्यमानो नागः से तस्य कदर्थकस्याहिताय जवति । लक्षणेन प्राणनाशाय स्यात् । एवमाचार्यमपि कारणतोऽपरिणतमेव स्थापितं हीलयन् निगति जातिपन्यानं हीन्जियादिजातिमार्गम् । मन्दोऽज्ञः संसारं चमतीत्यर्थः ॥४॥ (अर्थ.) हवे कां तेवाज कारणथी पाटे वेठेला न्हानी वयना साधुनी हीलना करवामां बहु दोष ते एम कहे . जे आवि इत्यादि सूत्र. (जे श्रावि के०) यश्चापि एटले जे को अज्ञ पुरुष (नागं के०) नागं एटले सर्पने (महरत्ति के०) महर इति एटले न्हानो ठे एम (नच्चा के०) ज्ञात्वा एटले जाणीने (थासायए के०) थाशातयति एटले सती प्रमुखथी तेने पीडा करे, (स के०) सः एटले ते पीडा पामेलो सर्प (से केव) तस्य एटले ते पीडा आपनार पुरुषने (अहिथाय के०) श्रहिताय एटले अहितने अर्थ (होश के०) नवति एटले थाय ठे, अर्थात् ते सर्प ते पुरुपने दंशादिक करे . (एव के०) एवं एटले था रीते (थायरिथं पि के०) याचार्यमपि एटले कारणथी न्हानी उमरे पाटे बेसाडेला आचार्यनी पण (हीलयंतो के०) हीलयन् एटले हीलना करनार एवो (मंदे के०) मन्दः एटले था पुरुप जे ते (खु के०) खलु एटले निश्चये करीने (जापहं के०) जातिपथं एटले वेरिंजी प्रमुख प्राणिनी जातिना मार्ग प्रत्ये (नियत के०) निर्गठति एटले जाय . अर्थात् संसारमा परिव्रमण करे ठे. ॥४॥ (दीपिका.) थथ विशेपेण महरस्य हीलने दोपमाह । यश्चापि कश्चिदझो नागं सर्प महर इति वाल इति ज्ञात्वा थाशातयति कुजकाष्टादिना कदर्थयति। स नागः कदय॑मानः से तस्य कदर्थनाकारकस्य थहिताय नवति। नदणेन प्राणनाशनात्। एप दृष्टान्तः । यथोपनयः । एवमाचार्यमपि कारणतः थपरिणतमेव स्थापितं हीलयन्
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy