________________
५४६ राय धनपतसिंघ बदाउरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. निर्गति जातिपन्थानं हीन्छियादिजातिमार्ग मन्दोऽज्ञः संसारे परित्रमति ॥ ४॥
(टीका.) विशेषेण महरहीलनादोषमाह । जे श्रावि त्ति सूत्रम् । यथापि कश्चिदो नागं सर्प महर इति वाल इति ज्ञात्वा विज्ञाय आशातयति किलिञ्चा दिना कदर्थयति । स कदीमानो नागः से तस्य कदर्थकस्य अहिताय लवति । नकणेन प्राणनाशाय नवति । एष दृष्टान्तोऽयमर्थोपनय एवमाचार्यमपि कारणतोऽपरिणतमेव स्थापितं हीलयन् निर्गति जातिपन्थानं बोन्डिया दिजातिमार्गम् । मन्दोऽज्ञः सं. सारे परिचमतीति सूत्रार्थः ॥४॥
आसीविसो वा वि.परं सुरुहो, किं जीवनासान परं नु कुज्जा॥
आयरिश्रपाया पुण अप्पसन्ना,अबोदिआसायण नबि मुरको ॥५॥ (अवचूरिः) आशीविषश्चापि सर्पः परं सुरुष्टः सन् किं जीवितनाशात्परं कुर्यात् । न किंचिदपि । आचार्यपादाः पुनरप्रसन्नाः। किं कुर्वन्तीत्याह । अवोधिं मिथ्यात्वम् । यतश्चैवमत आशातनया गुरोर्नास्ति मोदः ॥ ५ ॥
(अर्थ.) उपर कहेल दृष्टांतमां अने दार्टीतिकमां घणो फेर जे एम कहे . आसीविसो इत्यादि सूत्र. (परं के०) परं एटले अतिशय (सुरुको के) सुरुष्टः एटले घणो रोष (क्रोध) पामेलो एवो (आसीविसो वा वि के) आशीविषो वापि एटले सर्प पण (जीवनासाज के०) जीवनाशात्तु एटले प्राणना नाश करतां (परं के.) परं एटले वधारे (किं नु कुजा के०) किं नु कुर्यात् एटले शुं करे ? अर्थात् सर्प घणो क्रोधी थाय तो प्राण लिये, पण ए करता वधारे \ करे ? (पुण के०) पुनः एटले परंतु (आयरिअपाया के०) आचार्यपादाः एटले परम पुज्य एवा आचार्य जे ते (अप्पसन्ना के०) अप्रसन्नाः एटले हीलना करवाथी खपा थया होय तो (अबोहि के०) अबोधि एटले मिथ्यात्वनी परंपरा प्रत्ये करे बे. माटे (आसायण के०) आशातनया एटले गुरुनी आशातना करे तो (मुरको के) मोक्षः ए. टले मोद जे ते (नवि के०) नास्ति एटले नथी. ॥५॥
(दीपिका.) अन्न दृष्टान्तस्य दार्टान्तिकस्य च महदन्तरमिति एतदेवाह । आशीविषश्चापि सर्पोऽपि परं सुरुष्टः सन् क्रुद्धः सन् । किं जीवितनाशात् मृत्योः परं नु कुर्यात् । न किंचिदपीत्यर्थः । आचार्यपादाः पुनः अप्रसन्ना हीलनया अनुग्रहाय अप्रत्ताः। किं कुर्वन्तीत्याह । अबोधि निमित्तहेतुत्वेन मिथ्यात्वसंहतिं कुर्वन्ति । कथम् ।