SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ ५४४ राय धनपतसिंघ बदाउरका जैनागमसंग्रह, जाग तेतालीस-(४३)-मा. षां ते तथा । तथाविधा न हीलनीयाः । ये हीलिताः खिसिताः शिखीवाग्निरिवेन्ध. नसंघातं जस्मसात् कुर्युः । ज्ञानादिगुणसंघातमपनयेयुः ॥३॥ __(अर्थ.) माटे गुरुनी हीलना विगेरे न करवी एम कहे रे. पग इत्यादि सूत्र, (एगे के) एके एटले केटला एक वयोवृद्ध साधु (पगरि के०) प्रकृत्या एटले कर्मनी विचित्रताथी बनेला स्वन्नाव वडे (मंदा वि के०) मन्दा ठापि एटले सारी बु. जिथी रहित एवा पण (नवंति के०) जवन्ति एटले होय ठे. तेमज (जे के०) ये एटले जे केटला एक साधु ( महरा वि के०) महरा अपि एटले वयश्री न्हाना होय तो पण (सुअबुद्धोववेथा के०) श्रुतवुयुपेताः एटले श्रुत अने बुझिवडे युक्त एवा (नवंति के०) नवन्ति एटले होय . (आयारमंता के०) याचारवन्तः एटले ज्ञानाचार प्रमुखने सम्यक प्रकारे पालनारा एवा तथा (गुणसुहिअप्पा के०) गुणसुस्थितात्मानः एटले गुणोने विषे स्थिर रह्यो बे आत्मा जेमनो एवा (जे के०) ये एटले उपर कहेला जे साधु (हीलिआ के) हीलिताः एटले हीलना कस्या बता (सिहिरिवं के) शिखीव एटले अग्मिनी पेठे अर्थात् अनि जेम काष्ठसमुदायतुं नस्म करे बे, तेम ते साधु हीलना करनार शिष्यना ज्ञानादि गुण समुदायतुं (नास के) जस्म एटले जस्म (कुजा के०) कुर्युः एटले करे . माटे तेमनी हीलना न करवी. ॥३॥ - (दीपिका.) ये साधवस्ते गुरून् प्रति एवं जानन्ति प्ररूपयन्ति । परं न तु हीलयन्ति । एवं किमित्याह । एके केचन वयोवृद्धाः प्रकृत्या खनावेन कर्मवैचित्र्यात् मन्दा अपि सद्बुधिरहिता अपि जवन्ति । तथा अन्ये केचन महरा अपि अपरिणता अपि वयसा अमन्दा जवन्ति वाक्यशेषः। किंविशिष्टा इत्याह । ये श्रु. तबुद्ध्या उपेताः सहिताः । तथा सत्प्रज्ञावन्तः । श्रुतेन बुझिन्नावेन वा नाविनी वृत्तिमाश्रित्य अल्पश्रुता अपि सर्वथा आचारवन्तो ज्ञानाद्याचारसहिताः। पुनः किंविशिष्टाः । गुणसुस्थितात्मानः। गुणेषु सुष्टु नावसारं स्थित आत्मा येषां ते तथाविधा न हीलनीयाः। ये हीलिताः खिंसिताः शिखीव अग्निरिव इन्धनसमूहं जस्मसात् कुर्युः। झानादिगुणसमूहमपनयेयुरिति ॥ ३ ॥ (टीका.) अतो न कार्या हीलनेत्याह च । पग त्ति सूत्रम् । प्रकृत्या वनावेन कर्मवैचित्र्यान्मन्दा अपि सद्बुधिरहिता अपि नवन्त्येके केचन वयोवृक्षा अपि। तथा महरा अपि चापरिणता अपि च वयसान्येऽमन्दा जवन्तीति वाक्यशेषः । किविशिष्टा इत्याह । ये च श्रुतबुझ्युपेतास्तथा सत्प्रज्ञावन्तः । श्रुतेन बुछिनावेन वा ना
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy