SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ दशवैकालिकेनवमाध्ययने प्रमथनदेशकः । ५४३ जाण वे ए प्रकारे (नच्चा के० ) ज्ञात्वा एटले जाणीने ( हीलं ति के० ) हीलयन्ति एटले गुरुनो तिरस्कार, निंदा प्रमुख करे छे. ( ते के० ) ते एटले ते साधु (मित्रं के० ) मिथ्यात्वं एटले मिथ्यात्व प्रत्ये ( प डिवऊमाणा के० ) प्रतिपद्यमानाः एटले पामता बता ( गुरूणं के० ) गुरूणां एटले गुरुनी ( श्रसायण के० ) शातनां एटले शातना प्रत्ये ( करंति के० ) कुर्वन्ति एटले करे बे. ॥ २ ॥ ( दीपिका. ) किं च । ये चापि केवलद्रव्यसाधवः श्रगम्नीश जवन्ति । ते द्रव्यसाधवो गुरूणामाचार्याणामाशातनां लघुतापादनरूपां तत्स्थापनाया वहुमानेन कुर्वन्ति । एकस्य गुरोराशातनायां सर्वेषां गुरूणामाशातना इति हेतोर्गुरुणा मिति बहुवचनम् | मन्द इति ज्ञात्वा । सत्प्रज्ञाविकल इति ज्ञात्वा । तथा पुनः कारणान्तरस्थापितमप्राप्तवयसं गुरुं प्रति त्र्यं महरः अप्राप्तवयाः खलु अयम् । तथा अयं गुरुः अल्पश्रुतः श्रनधीत सिद्धान्त इति ज्ञात्वा । हीलयन्ति । किं कुर्वन्तो हीलयन्ति । मिथ्यात्वं प्रतिपद्यमानाः । गुरुर्न हीलनीय इति तत्त्वम् अन्यथा जानन्तः । अतो गुरोहलना न कार्या इत्याह ॥ २ ॥ ( टीका ) किं च । जे वित्ति सूत्रम् । श्रस्य व्याख्या । ये चापि के चन द्रव्यसाधवोऽगम्भीराः । किमित्याह । मन्द इति गुरुं विदित्वा दयोपशमवैचित्र्यात्तन्त्रयुत्यालोचनासमर्थः सत्प्रज्ञाविकल इति स्वमाचार्य ज्ञात्वा । तथा कारणान्तरस्थापितमप्राप्तवयसं महरोऽयमप्राप्तवयाः खल्वयं तथा अल्पश्रुत इत्यनधीतागम इति विज्ञाय । किमित्याह । हीलयन्ति सूययासूयया वा खिंसयन्ति । सूययातिप्रज्ञस्त्वं वयोवृद्ध बहुश्रुत इति । असूयया तु मन्दप्रस्त्वमित्याद्यनिदधति । मिथ्यात्वं प्रतिपद्यमाना इति गुरुर्न हीलनीय इति तत्त्वमन्यथावगच्छन्तः कुर्वन्त्याशातनां लघुतापादनरूपां ते द्रव्यसाधवः गुरूणामाचार्याणां तत्स्थापनाया वहुमानेन एकगुर्वाशातनायां सर्वेषामाशातनेति बहुवचनम् । यथवा कुर्वन्त्याशातनां स्वसम्यग्दर्श नादिनावापासरूपां ते गुरूणां संवन्धिनीं तन्निमित्तत्वादिति सूत्रार्थः ॥ २ ॥ पगई मंदा वि नवंति एगे, डदा विप्र जे सुयोववेच्या ॥ आयारमंतो गुणसुठिपणा, जे दीलिया सिदिवि नास कुद्धा ॥३॥ ( अवचूरिः ) प्रकृत्या स्वभावेन मन्दा थपि सद्बुद्धिरहिता थपि लघवोऽपि चान्येऽमन्दाः सत्प्रज्ञा यपि । नवन्ति इति वाक्यशेषः । किंविशिष्टाः । ये श्रुतबुद्धयुपेता ज्ञानाद्याचारवन्तः । गुणसुस्थितात्मानः संग्रहादिषु गुणेषु सुष्टु सारं स्थित थात्मा ये
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy