SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ ५३२ राय धनपतसिंघ बदाउरका जैनागमसंग्रद नाग तेतालीस-४३-मा. णामं एवले परिणाम प्रत्ये (जहा तहा के०) यथा तथा एटले जेवो ते प्रकारे (न च्चा के) ज्ञात्वा एटले जाणीने ( विणीथतिण्हो के०) विनीततृष्णः एटले शब्दादि विषयोने विषे रहेला अनिलाषने डोडतो तो (सीनूएण के०) शीतीनूतेन एटले क्रोध प्रमुख अनि उलवा गयाथी शीतल थएला एवा (अप्पणा के०) श्रात्मना ए. टले श्रात्मावडे करीने ( विहरे के) विहरेत् एटले विचरे. ॥६०॥ (दीपिका.) एतदपि स्पष्टयन्नाह । शीतीनूतेन क्रोधादीनां त्यागात् प्रशान्तेन श्रास्मना विहरेत् । किं कृत्वा । तेषां पूर्वोक्तानां पुजलानां परिणामं यथा मनोझामनोज्ञतया जवन्ति।तथा ज्ञात्वा। किंजूतः साधुः। विनीततृष्णो गतानिलापः शब्दादिषु ६० ( टीका. ) एतदेव स्पष्टयन्नाह । पोग्गलाणं ति सूत्रम् । पुजलानां शब्दादिविषया. न्तर्गतानां परिणाममुक्तलक्षणं तेषां ज्ञात्वा विज्ञाय यथा मनोज्ञेतररूपतया नवन्ति। तथा ज्ञात्वा विनीततृष्णोऽपेतानिलाषः शब्दादिषु विहरेत् । शीतीनूतेन क्रोधाद्यन्यपगमात्प्रशान्तेनात्मनेति सूत्रार्थः ॥ ६७ ॥ जा सहा निकंतो, परिपायहाणमुत्तमं ॥ तमेव अणुपालिका, गुणे आयरिअसंमए॥६१॥ - (अवचूरिः) यया श्रच्या संयमगुणखीकरणरूपया निष्क्रान्तो गृहवासात् पर्यायस्थानमुत्तमं प्राप्तः । तामेव श्रमामनुपालयेत् प्रवर्डमानां कुर्यात् । क्व । मूलगुणादिषु आचार्यसंमतेषु । उपलक्षणत्वादईदादिसंमतेषु ॥ ६१॥ (अर्थ.) वली जा इत्यादि सूत्र. साधु जे ते (जा के०) यया एटले जे (सका के०) श्रच्या एटले श्रका वडे (निरंतो के०) निष्क्रान्तः एटले अविरतिरूप कादवथी नीकल्या, अने (उत्तमं के०) उत्तमं एटले प्रधान एवा (परियायहाणं के०) पर्यायस्थानं एटले सर्व विरतिस्वीकाररूप उत्तम स्थानकप्रत्ये पाम्या. ( तमेव के) तामेव एटले तेज (आयरिशसंमए गुणे के०) आचार्यसंमतेषु गुणेषु एटले तीर्थकर प्रमुखने बहु संमत एवा मूलगुण प्रमुख गुणोने विषे रहेली श्रद्धा प्रत्ये (अणुपालिका के०) अनुपालयेत् एटले रक्षण करे. ॥ ६१॥ __ (दीपिका.) पुनः किं च । साधुः तामेव श्रद्धामप्रतिपातितया प्रवर्षमानां गुणेषु मूलगुणादिलक्षणेषु पालयेत् । किंनूतेषु गुणेषु । आचार्यसंमतेषु तीर्थकरा दिमतेषु । तां काम् । यया. श्रझया प्रधानगुणस्वीकाररूपया निष्क्रान्तोऽविरतिकर्दमात् रीदास्थानमुत्तमं प्रधानं प्राप्तः ॥ ६१॥
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy