SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ दशवैकालिकेऽष्टमाध्ययनम् । ५३१ साणं के०) पुजलानां एटले शब्दादिरूपे परिणमेला पुजलोना (परिणामं के०) परिणामं एटले परिणाम प्रत्ये (अणिचं के०) अनित्यं एटले अनित्य एवाने (विनाय के०) विज्ञाय एटले जाणीने (मणुन्नेसु के) मनोज्ञेषु एटले सुंदर, मनोहर एवा (विसएसु के०) विषयेषु एटले शब्द स्पर्शादि विषयोने विषे (पेमं के०) प्रेम एटले प्रेमरागप्रत्ये (नानिनिवेसए के०) नानिनिवेशयेत् एटले न करे. अर्थात् मनने गमता विषय होय ते घडीमा अणगमता थाय , अने अणगमता होय ते घडीमां मनगमता थाय डे माटे ते उपर रागद्वेष न राखवा. ॥ ५५॥ (दीपिका.) पुनः किंच।साधुः विषयेषु शब्दादिषु प्रेम रागं न अनिनिवेशयेत् न कुर्यात् । किंजूतेषु विषयेषु । मनोडेषु । इन्जियाणामनुकूलेषु । अमनोज्ञेषु च द्वेषं न कुर्यात् । किं कृत्वा । तेषां पुजलानां तुशब्दाबब्दादिविषयसंबन्धिनामनित्यतया परिणामं विज्ञाय जिनवचनानुसारेण । कथम् । विज्ञायते हि मनोज्ञा अपि क्षणाद् श्रमनोज्ञतया परिणमन्ति । श्रमनोज्ञा अपि दाणाद् मनोज्ञतया परिणमन्ति । ततस्तयोरुपरि रागद्वेषकरणं निरर्थकमिति ॥ एए॥ (टीका.) किं च । विसएसु त्ति सूत्रम् । विषयेषु शब्दादिषु मनोझेष्विन्जियानुकूतेषु प्रेम रागं नानिनिवेशयेन्न कुर्यात् । एवममनोज्ञेषु वैषम् । श्राह । उक्तमेवेदं प्राक् कमसोकेहीत्यादौ । किमर्थं पुनरुपन्यास इति । उच्यते । कारण विशेषानिधानेन विशेषोपलम्नार्थ मिति । श्राह च । अनित्यमेव परिणामानित्यतया तेषां पुजलानां तुशब्दाउब्दादिविषयसंबन्धिनामिति योगः। विज्ञायावैत्य जिनवचनानुसारेण । किमित्याह । परिणामं पर्यायान्तरापत्तिलक्षणम् । ते हि मनोज्ञा अपि सन्तो विषयाः दणादमनोज्ञतया परिणमन्ति । अमनोज्ञा अपि मनोज्ञतया इति तु; रागवेषयोनिमित्तमिति सूत्रार्थः॥ ५ ॥ पोग्गलाणं परीणाम, तेसिं नच्चा जहा तहा॥ विणीअतिएहो विहरे, सीईनूएण अप्पणा ॥६॥ (अवचूरिः) एतदेवाह । पुजलानां शब्दादिविषयान्तर्गतानां परिणाममुक्तलक्षणं तेषां ज्ञात्वा यथा मनोझेतररूपतया नवन्ति तथा ज्ञात्वा विनीततृष्णोऽपेतानिलायो विहरेत् । शीतीनूतेन क्रोधायनावेन प्रशान्तेनात्मना ॥ ६० ॥ (अर्थ.) एज प्रकट कहे . पोग्गलाणं इत्यादि सूत्र. साधु जे ते (तेसिं के०) तेषाम् एटले ते (पोग्गलाणं के०) पुजलानां एटले पुजलोना (परीणामं के०) परि
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy