SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ दशवैकालिकेऽष्टमाध्ययनम् । ५३३ . ( टीका.) किं च जाति सूत्रम् । अस्य व्याख्या । यया श्रध्या प्रधानगुणखीकरणरूपया निष्क्रान्तोऽविरतिजम्बालात्पर्यायस्थानं प्रव्रज्यारूपमुत्तमं प्रधानं प्राप्त इत्यर्थः । तामेव अझामप्रतिपातितया प्रवर्धमानामनुपालयेद्यत्नेन । क इत्याह । गुणेषु मूलगुणादिलदणेष्वाचार्यसंमतेषु तीर्थकरा दिवहुमतेषु । अन्ये तु अझाविशेषणमेतदिति व्याचक्षते । तामेव श्रद्धामनुपालयेशुणेषु । किंनूताम् । आचार्यसंमताम् । न तु खाग्रहकलङ्कितामिति सूत्रार्थः ॥६१॥ . तवं चिमं संजमजोगयं च, सप्नायजोगं च सया अदिहिए ॥ सुरे व सेणाइ समत्तमानदे, अलमप्पणो दोश् अलं परेसिं ॥६॥ (श्रवचूरिः) आचारप्रणिधिफलमाह । तपश्चेदमनशनादिरूपं, संयमयोगं पृथ्व्यादिविषयं संयमव्यापारं, खाध्याययोगं च वाचनादिकं सदाधिष्ठाता तपःप्रनतीनां कर्तेत्यर्थः। स एवंनूतः शूर श्व सुन्नट व सेनया चतुरङ्गया कषायादिरूपया रुकः सन् समाप्तायुधः संपूर्णतपःप्रवृतिखड्गाद्यायुधः । अलमत्यर्थमात्मनो नवति संरक्षणाय परेषां च । निराकरणायालम् ॥६॥ (अर्थ.) हवे श्राचारप्रणिधिनुं फल कहे . तवं चिमं इत्यादि सूत्र. (श्मं के०) दं एटले था अर्थात् साधु लोकमां प्रसिद्ध एवा (तवं के०) तपः एटले अनशन प्रमुख तपस्या प्रत्ये (च के०) च एटले वली (संजमजोगं च के०) संयमयोगं एटले षट्काय जीवरक्षारूप संयमव्यापार प्रत्ये (च के०) च एटले वली (संपायजोगं के०) स्वाध्याययोगं एटले वाचना प्रमुख व्यापार प्रत्ये (सया के०) सदा एटले निरंतर (अहिहिए के०) अधिष्ठाता एटले करनार एवा साधु जे ते (सेणा के०) सेनया एटले चतुरंग सेनावडे (सूरे व के०) शूर श्व एटले शूरवीर पुरुष जेम रोकाय , तेम इंडिय कषाय रूप सेना वडे रोकाय त्यारे (समत्तमाउहे के०) समासायुधः एटले तपस्या प्रमुख आयुधो जेनी पासे पूरेपूरां एवो थयो ठतो (थप्पणो के०) आत्मनः एटले पोतानी रक्षा करवाने अर्थे (श्रलं के०) अलं एटले समर्थ (होश के०) नवति एटले थाय . तेमज (परेसिं के०) परेषां एटले वीजा शत्रुठने वारवाने अर्थे पण (अलं के०) समर्थः एटले समर्थ थाय ठे. ॥ ६ ॥ (दीपिका.) अथ श्राचारप्रणिधिफलमाह । साधुः एवं विधः सन् शूर व विकान्तसुनट व । अलमत्यर्थमात्मनः संरक्षणाय श्रलं च परेषां निवारणाय न. वति । किंनूतः साधुः । तपश्च इदमनशनादि छादशन्नेदरूपं सर्वसाधुप्रसिद्धं संयम
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy