SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ ५३० राय धनपतसिंघ वहाउरका जैनागमसंग्रह नाग तेतालीस-(४३)मा. स्थानादीनि न निध्यायेत् न निरीक्षेत । एतन्निरीक्ष्यमाणं कामरागविवर्जिन मेथुनानिलाषजनकमित्यर्थः ॥ ५७ ॥ (अर्थ.) वली अंगपञ्चंग इत्यादि सूत्र. साधु जे ते (कामराग विबढणं के०) कामरागविवईनम् एटले कामरागनी वृद्धि करनार अर्थात् स्त्रीना कामोपन्नोगनी श्छा वधारनार एवं (तं के) तत् एटले ते (श्चीणं के०) स्त्रीणां एटले स्त्रियोनी (अंगपञ्चंगसंगणं के०) अंगप्रत्यंगसंस्थानं एटले मस्तक विगेरे अंगनी, तथा कर्ण, नेत्र विगेरे उपांगनी रचना प्रत्ये तेमज (चारुल विअपेहिथं के०) चारुल पितप्रेक्षितं एटले स्त्रियोनाज सुंदर बालाप अने दृष्टि प्रत्ये (न निलाए के०) न निध्यायेत् एटले जुवे नहि. ॥ ५७ ॥ (दीपिका.) पुनः किंच । साधुः स्त्रीणामेतानि न निध्यायेत्, न निरीदेत, न पश्येत् । कुत इत्याह । कामरागविवर्मन मिति । एतन्निरीक्ष्यमाणं मोहदोषात् मैथुना. निलाषं वयति । अत एव अस्य प्राक् स्त्रीणां निरीक्षणप्रतिषेधात् गतार्थतायामपि प्राधान्यख्यापनार्थ नेदेन उपन्यासः कृतः । एतानि कानि इत्याह । अङ्गानि शिरःप्रनृतीनि । प्रत्यङ्गानि नयनादीनि । एतेषां संस्थानं विन्यासविशेषम् । तथा चारु शोजनं लपितं जल्पितं प्रेदितं निरीक्षितं स्त्रीणां संबन्धि सर्वम् ॥५॥ (टीका.) अंग त्ति सूत्रम् । व्याख्या। अङ्गप्रत्यङ्गसंस्थानमित्यङ्गानि शिरःप्रन. तीनि । प्रत्यङ्गानि नयनादीनि । एतेषां संस्थानं विन्यास विशेषं, तथा चारु शोजनं लपितप्रेदितं, लपितं जल्पितं, प्रेक्षितं निरीदितं स्त्रीणां संबन्धि तदङ्गप्रत्यङ्गसंस्थानादि न निरीदेत न पश्येत् । किमित्यत आह । कामरागविवर्डनमिति। एतधि निरीक्ष्यमाणं मोहदोषान् मैथुनानिलाषं वर्डयति । अत एवास्य प्राक् स्त्रीणां निरीक्षणप्रतिषेधाजतार्थतायामपि प्राधान्यख्यापनार्थो नेदेनोपन्यास इति सूत्रार्थः ॥ ७ ॥ विसएसु मणुन्नेसु, पेमं नानिनिवेसए॥ अणिचं तेसिं विनाय, परिणाम पुग्गलाण य ॥ ५॥ (अवचूरिः ) विषयेषु शब्दादिषु मनोज्ञेषु प्रेम नाजिनिवेशयेत् न कुर्यात्। एवममनोज्ञेषु वैषम् । अनित्यं परिणामानित्यतया तेषां शब्दादिषु पुजलानां विज्ञाय परिकामं पर्यायान्तरापत्तिरूपम्।ते हि मनोज्ञा अपि दणेनामनोज्ञतया एवममनोझा अपि मनोज्ञतया परिणमन्तीति तुलो रागद्वेषयोर्हेतुः ॥ ५ ॥ (अर्थ) वली विसएसु इत्यादि सूत्र. साधु जे ते (तेसिं के०) तेषां एटले ते (पुग्ग
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy