SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ दशवैकालिकेऽष्टमाध्ययनम् । (टीका.) किं बहुना हब ति सूत्रम् । व्याख्या । हस्तपादप्रतिबिन्नामिति प्र. तिबिन्नहस्तपादाम्।कर्णनासाविकृत्तामिति विकृत्तकर्णनासामपि वर्षशतिका नारीमेवं विधामपि किमङ्ग पुनस्तरुणीं तां तु सुतरामेव ब्रह्मचारी चारित्रधनो महाधन श्व तस्करान् विवर्जयेदिति सूत्रार्थः॥ ५६ ॥ विनूसा इचिसंसग्गो, पणीअं रसनोअणं ॥ नरस्सत्तगवेसिस्स, विसं तालनमं जदा ॥॥ ... (श्रवचूरिः) अपिच । विनूषा नखादिसंस्काररूपा । स्त्रीसंसर्गः । स्निग्धरस जोजनं नरस्यात्मगवेषिण आत्महितचिन्तनपरस्यैतहिषमिव तालपुटम् । तालमात्रव्यापत्तिकर विषकल्पम् ॥ ७ ॥ (अर्थ.) वली विनूसा इत्यादि सूत्र. (अत्तगवेसिस्स के) आत्मगवेषिणः एटले श्रात्माना कल्याणना अर्थी एवा (नरस्स के०) नरस्य एटले मनुष्यने अर्थात् साधुने (विनूसा के०) विनुषा एटले. वस्त्र, आनुषण इत्यादिवडे शरीरने सणगार, ते, (विसंसग्गो के०) स्त्रीसंसर्गः एटले को पण प्रकारे स्त्रीनो संबंध तथा (पणीधरसनोश्रणं के०) प्रणीतरसनोजनम् एटले जेमांथी घी, तेल प्रमुख स्नेह करे ने एवो आहार करवो ते (तालवुमं विसं जहा के०) तालपुटं विषं यथा एटले तालपुट विष सरखो . अर्थात् उपर कहेली त्रणे वस्तु विषसरखी होवाथी साधुए वर्जवी.५७ (दीपिका.) अपिच । नरस्य श्रात्मगवेषिण एतत्सर्वं विषादि तालपुट विषं यथा तालमात्रव्यापत्तिकर विषकल्पम् । तत्किमित्याह । विनूषा वस्त्रादिराढा शोना । स्त्रीसंसर्गो येन केन चित्प्रकारेण स्त्रीसंवन्धः। प्रणीतरसनोजनं गलत्स्नेहरसलक्षणम्५७ (टीका.) श्रपिच । विनूस त्ति सूत्रम् । विनूषा वस्त्रादिराढा, स्त्रीसंसर्गः येन केन चित्प्रकारेण स्त्रीसंबन्धः। प्रणीतरसनोजनं गलत्स्नेहरसान्यवहारः । एतत्सर्वमेव विनूषादि नरस्यात्मगवेषिण श्रात्महितान्वेषणपरस्य विषं तालपुटं यथा तालमात्रव्यापत्तिकर विषकल्पमहितमिति सूत्रार्थः ॥ ५ ॥ __ अंगपञ्चंगसंगणं, चारुल्लविअपेदिअं॥ वीणं तं न निप्लाए, कामरागविवढणं ॥५॥ (श्रवचूरिः) अङ्गानि शिरःप्रनृतीनि । प्रत्यङ्गानि नयनादीनि । एषां संस्थानं विन्यास विशेषं, चारु लपितं जल्पितं प्रेक्षितं निरीक्षितं स्त्रीणां संवन्धि तदङ्गप्रत्यङ्गसं
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy