SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ दशवैकालिकेऽष्टमाध्ययनम् । ५२३ . (अवचूरिः) आचार आचाराङ्गं प्रज्ञप्तिर्नगवत्यङ्गं । तथा दृष्टिवादस्य च धरमधीयानं वाक्स्खलितं ज्ञात्वा न तमाचारादिधरमुपहसेन्मुनिः ॥ ५० ॥ (अर्थ.) उपदेशना अधिकारमांज आ कहे . आयार इत्यादि सूत्र. (मुणी के) मुनिः एटले साधु जे ते (आयारपन्नत्तिधरं के०) आचारप्रज्ञप्तिधरं एटले श्राचारना धारण करनार होवाथी स्त्रीलिंगादिकना जाण अने पन्नत्तिना धारण करनार होवाथी विशेषणसहित स्त्रीलिंगादिकना जाण एवा तेमज (दिहिवायमहिजागं के) दृष्टिवादमधीयानं एटले दृष्टिवादनुं अध्ययन करनार होवाथी प्रकृति, प्रत्यय, लोप, आगम, वर्ण विकार, काल, कारक विगेरेना जाण एवा साधु प्रत्ये (वायविकलियं के) वाग्विस्खलितं एटले वचन बोलता लिंग, वचन, विनक्तिमां अनुपयोगथी विविध प्रकारे स्खलना पामेला एवाने (नच्चा के०) ज्ञात्वा एटले जाणीने (तं के०) तं एटले ते साधु प्रत्ये (न उपहसे के०) न उपहसेत् एटले हसे नहि. “आचारादिकना जाण एवा ए साधुनी वाक्चातुरी केवी ?" एवी रीते उपहास (मस्करी) न करे. ॥ ५० ॥ .. (दीपिका.) अथ प्रस्तुतस्य उपदेशस्य अधिकारेण श्दमाह । मुनिः तमाचारादिधरंन उपहसेत् । किनूतं तम्।आचारप्रज्ञप्तिधरम् । आचारधरः स्त्रीलिंगादीनि जानाति। प्रज्ञप्तिधरस्तान्येव सविशेषणानि । इत्येवंचूतम् । पुनः किंवृतम्।दृष्टिवादमधीयानं प्रकृतिप्रत्ययलोपागमवर्ण विकारादिविज्ञम्। किं कृत्वान उपहसेत्। तं तादृशं वागविस्खलितं ज्ञात्वा विविधमनेकप्रकारैः लिङ्गनेदादिनिः स्खलितं विज्ञाय नोपहसेत् । किंतु एवं जानाति वदति च। अंहो खलु आचारादिधरस्य वचन एवं कौशलम् । इह च दृष्टिवादमधीयानमित्युक्तम् । अत इदं गम्यते नाधीतदृष्टिवादं तस्य ज्ञानाप्रमादातिशयतः स्खलनासंजवात् । यदि एवंनूतस्यापि स्खलितं संजवति । नच एवमुपहसे दिति उपदेशः । ततोऽन्यस्य सुतरां संजवति न चासौ हसितव्य इति ॥ ५० ॥ (टीका.) प्रस्तुतोपदेशाधिकार एवेदमाह । आयार त्ति सूत्रम् । अस्य व्याख्या। श्राचारप्रज्ञप्तिधरमित्याचारधरः स्त्रीलिङ्गादीनि जानाति । प्रज्ञप्तिधरस्तान्येव सविशेपाणीत्येवंचूतम्।तथा दृष्टिवादमधीयानं प्रकृतिप्रत्ययलोपागमवर्ण विकारकालकारकादिवेदिनं वागविस्खलितं ज्ञात्वा विविधमनेकैः प्रकारैर्लिङ्गन्नेदादिनिः स्खलितं विज्ञाय न तमाचारादिधरमुपहसेन्मुनिः।अहो नु खत्वाचारादिधरस्य वाचि कौशल मित्येवम्।ह च दृष्टिवादमधीयानमित्युक्तमत इदं गम्यते।नाधीतदृष्टिवादम् । तस्य ज्ञानाप्रमादाति
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy