SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बदाउरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. श्राशु शीघ्र कुप्येछा परो रोषकार्य दर्शयेत् । सर्वशः सर्वास्ववस्थासु तामिठंजूतां न नाषेत नापामहितगामिनीमुन्नयलोकविरुखामिति सूत्रार्थः ॥ ४ ॥ दि मिअं असंदिई, पडिपुन्नं विअंजिअं॥ अयंपिरमणुविग्गं, नासं निसिर अत्तवं ॥४॥ (श्रवचूरिः ) नाषणोपायमाह । दृष्टामिति दृष्टार्थ विषयां स्तोकामसंदिग्धां स्फुटां प्रतिपूर्णा स्वरादिनिः । व्यक्तामलबां जितां परिचितामजदपनशीला नोंच्चै तिनीचेः । अनुहिनां नोगकारिणी निसृजेयाद् आत्मवान् सचेतनः ॥ ४॥ (अर्थ.) हवे केवु वचन बोलवु ते कहे बे. दिलं इत्यादि सूत्र. (अत्तवं के०) आत्मवान् एटले सचेतन एवा साधु जे ते (दिहं के०) दृष्टां एटले पोते जे वात दीठी होय ते संबंधी, (मिश्र के) मितां एटले परिमित, (असं दिई के०) असंदिग्धां एटले संशयरहित अर्थात् जे सांजलवायी कोश्ने शंका उत्पन्न न थाय एवी, (पडिपुन्नं के०) प्रतिप्रणा एटले जेमांना खरव्यंजनादिकनो उच्चार स्पष्ट होवाथी प्रकट एवी, (जिअं के) जितां एटले परिचित एवी, (अयं पिरं के०) अजल्पनशीला एटले ऊचे अथवा नीचे न वलगनारी एवी तथा (अणु विग्गं के०) अनुहिमां एटले जग न उपजावनारी एवी (नासं के०) जाषां एटले जाषा प्रत्ये (निसिरे के) निस्सृजेत् एटले बोले. ॥ ४ ॥ (दीपिका.) नाषणस्य जपायमाह । आत्मवान् सचेतनः साधुः ईदृशीं नाषां निसृजेत् ब्रूयाद । श्रशीं कीदृशी मित्याह । दृष्टां दृष्टार्थ विषयां, पुनर्मितां खरूपप्रयोजनाज्यां स्तोकां, पुनः असंदिग्धां शङ्कारहितां, पुनः प्रतिपूर्णा स्वरादिनिः, व्यक्तां प्रकटां, पुनः जितां परिचितां, पुनः अजल्पनशीला न उच्चैनै नीचैर्लग्नविलग्नां पुनरनुदिनां न उठेगकारिणीमेवंचूतां नाषां साधुब्रूयात् ॥ ४ ॥ । (टीका.) नाषणोपायमाह । दिति सूत्रम् । श्रस्य व्याख्या । दृष्टां दृष्टार्थ विषयां मितां स्वरूपप्रयोजनाच्यामसंदिग्धां निःशङ्कितां प्रतिपूर्णा स्वरादिजिय॑क्तामलक्षा जितां परिचितामजपनशीला नोच्चलग्नविलनामनुहिना नोगकारिणीमेवंतां नाषां निसृजेद्र्यादात्मवान् सचेतन इति सूत्रार्थः ॥ ४ ॥ आयारपन्नत्तिधर, दिग्विायमहिङगं॥ वायविस्कलिअं नच्चा, न तं नवदसे मुणी ॥ ५० ॥
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy