SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ ५२४ राय धनपतसिंघ बदाउरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. शयतः स्खलनासंचवाद्ययेवंचूतस्यापि स्खलितं संजवति । न चैनमुपहसे दित्युपदेशः। ततोऽन्यस्य सुतरां संजवति । नासौ हसितव्य इति सूत्रार्थः ॥ ५० ॥ नकत्तं सुमिणं जोगं, निमित्तं मंतनेसजं ॥ गिदियो तं न आश्के, नाहिगरणं पयं ॥२॥ . (श्रवचूरिः ) गृहिणा पृष्टः नदत्रमश्विन्यादि स्वप्नं शुभाशुलफलं योगं वशीक. रणादिं निमित्तमतीतादि । मन्त्रं वृश्चिकमन्त्रादि नेषजमतिसाराद्यौपधं गृहिणामसं. यतानां तदेतन्नाचदीत । किंविशिष्टं नूताधिकरणं पदं जूतान्येके न्डियादीन्य धिक्रियन्ते व्यापाद्यन्ते यस्मिन्निति। ततश्चैषां प्रश्न एवं ब्रूयात्। नाधिकारोऽत्रसाधूनां कयने ॥५१॥ . (अर्थ.) वली नकत्तं इत्यादि सूत्र. साधु जे ते ( नकतं के०) नदत्रं एटले अश्विनी प्रमुख नदात्र, (सुमिणं के०) स्वप्नं एटले शुभ अशुन प्रमुख स्वप्न, (जोगं के) योगं एटदें वशीकरण, आकर्षणे प्रमुख योग ( निमित्तं के०) निमित्तं एटले थतीत अनागत कथन रूप निमित्त, तथा ( मंतनेस के ) मंत्रनेषजं एटले वीबी प्रमुखना मंत्र अने अतिसार प्रमुख रोगोनुं औषध (तं के) तत् एटले उपर कहेली सर्व वस्तु ( गिहिणं के०) गृहिणां एटले गृहस्थोने (न आश्के के) न आचदीत एटले न कहे. कारण के, उपर कहेली सर्व वस्तु (नूया हिगरणं पयं के) नूताधिकरणं पदं एटले प्राणिना संघट्टन श्रातापन विगेरेनुं स्थानक . माटे गृहस्थ नक्षत्रादि पूछे तो साधुए कहेवु के, आ वातमां अमारो अधिकार नथी. ॥५१॥ (दीपिका.) पुनः किंच साधुर्य हिणा पृष्टः सन्नेतानि गृहिणामसंयतानां नाचदीत न ब्रूयात् । एतानि कानीत्याह । नदात्रमश्विन्यादि १ स्वप्नं शुनाशुजफलमनुनूतादि, योगं वशीकरणादि, निमित्तमतीतादि । मंत्रं वृश्चिकमंत्रादि । नेषजमतिसारादीनां रोगाणामौषधम् । एतत् षटुं किंविशिष्ट मित्याह । नूताधिकरणं पदम् । नूतानि एकेन्द्रियादीनि संघटनादिनाधिक्रियन्ते व्यापाद्यन्ते अस्मिन्निति । ततश्च तदप्रीतिपरिहारार्थमिदं ब्रूयात् । यतस्तपस्विनापत्र नक्षत्रादौ नाधिकारः ॥५१॥ (टीका.) किं च नकत्तं ति सूत्रम् । अस्य व्याख्या । गृहिणा टष्टः सन्नदात्रमश्विन्यादि । स्वप्नं शुजाशुजफलमनुजूतादिम् । योगं वशीकरणादिम् । निमित्तमती. तादि । मन्त्रं वृश्चिकमन्त्रादिम् । भेषजमतीसारायौषधं गृहिणामसंयतानां तदिदं नाचदीत । किंविशिष्टमित्याह । नूताधिकरणं पदमिति । चूतान्येकेन्छियादीनि संघटनादिनाधिक्रियन्तेऽस्मिन्निति । ततश्च तदप्रीतिपरिहारार्थमिदं ब्रूयादनधिकारोऽत्र तप भामिति सूत्रार्थः ॥५१॥
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy