SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ दशवैकालिकेऽष्टमाध्ययनम्। एए बहुं सुणेहि कन्नेहिं, बहुं अनीदि पिच॥ नय दिलं सुअं सवं, जिस्कू अकाउमरिहः ॥२०॥ (अवचूरिः ) गोचरगतः केनचित्पृष्टः सन्नित्येवं ब्रूयात् । किमित्याह । वहु अनेकप्रकारं शोजनाशोलनं शृणोति कर्णान्याम् । शब्दजातमिति गम्यते। वहु शोजनाशोजनम दिन्यां पश्यति रूपजातम् । न च दृष्टं श्रुतं सर्वं स्वपरोनयाहितं । श्रुता ते पत्नी रुदतीत्येवमादि । निकुराख्यातुमर्हति । चारित्रोपघातित्वादहति च स्वपरोनयहितं दृष्टस्ते राजानमुपशमयन् शिष्य इत्यादि ॥२०॥ (अर्थ.) गोचरी प्रमुख कार्यने अर्थे गृहस्थने घरे गएल साधुने कोश् एवो प्रश्न करे तो श्रारीते उत्तर आपवो, एम कहे जे. बहुं इत्यादि सूत्र, (निस्कू के) निकुः एटले साधु जे ते (कन्नेहिं के०) कणैः एटले कानवडे ( बहुं के०) बहु एटले घj शुज तथा अशुल ( सुणे के०) शृणोति एटले सांजले. तेमज (बलु के) बहु एटले घणुं शुन तथा अशुन (अबीहिं के०) अदिनिः एटले आखवडे (पिछ के) पश्यति एटले जुवे, पण (दिहं के०) दृष्टं एटले दीठेवू तथा (सुअं के०) श्रुतं ए. टले सांजलेलु ( सवं के०) सर्व एटले सर्व शुनाशुन प्रत्ये (अरका के०) आख्यातुं एटले प्रकट कहेवाने (न अरिह के) नार्हति एटले योग्य नथी. ॥ २० ॥ (दीपिका.) अथ गोचरादिगत एव साधुः केनचित् तथाविधं पृष्टः किं ब्रूयादित्याह । अथवा साधुः उपदेशस्य अधिकारे सामान्येन एवमाह । वहु अनेकप्रकारं शोजनमशोजनं च साधुः शृणोति कर्णाच्यां शब्दसमूह मिति शेषः। तथा वहु अनेकप्रकारमेव शोजनमशोजनं च अहिन्यां पश्यति । रूपसमूह मिति शेषः । परं न च दृष्टं श्रुतं सर्व खस्य परस्य जजयस्य च अहितमपि तव पत्नी रुदतीत्येवमादिकं निकु. राख्यातुं कथयितुं न अर्हति चारित्रस्य घातात् । अर्हति च स्वपरोनयहितं दृष्टस्तें शिष्यो राजानमुपशामयन् । एतादृशं तु वचनं कथयेत् ॥ २० ॥ (टीका.) गोचरादिगत एव केनचित्तथाविधं पृष्ट एवं ब्रूयादित्याह । वहु त्ति र सूत्रम् । श्रथवा उपदेशाधिकारे सामान्येनाह । बहु त्ति सूत्रम् । वह्वनेकप्रकारं । शोजनाशोननं शृणोति कर्णान्यां शब्दजातमिति गम्यते। तथा वह्वनेकप्रकारमेव - शोननाशोननन्नेदेनादिन्यां पश्यति रूपजातमिति गम्यते । एवं न च दृष्टं श्रुतं सर्व । स्वपरोनया हितमपि श्रुता ते रुदती पत्नीत्येवमादि जिकुराख्यातुमर्हति चारित्रोपघातात् । अर्हति च स्वपरोजयहितं दृष्टस्ते राजानमुपशामय शिष्य इति सूत्रार्थः ॥२०॥
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy