SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ भए राय धनपतसिंघ बदाउरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. (टीका.) तथा जच्चारं ति सूत्रम् । अस्य व्याख्या। उच्चारं प्रस्रवणं श्लेष्म सिं. घाणजसमिति प्रतीतानि । एतानि प्रासुकं प्रत्युपेक्ष्य । स्थंडिल मिति वाक्यशेपः। परिस्थापयेत्स्टजेदिति सूत्रार्थः ॥ १७॥ पविसित्तु परागारं, पाणहा नोअपस्स वा॥ . जयं चिठे मिश्र नासे, न य रूवेसु मणं करे॥१५॥ (अवचूरिः) वसतिविधिरुक्तः। अथ गोचरप्रवेश विधिमधिकृत्याह । प्रविश्य परागारं परगृहं पानाथ नोजनार्थ वा ग्लानादेरौषधार्थ वा यतं तिष्ठेत् । गवादादीनि नावलोकयेत् । मितं नापेतागमनकार्यादि यतनया । न च रूपेषु मनः कुर्यात् । रूपग्रहणं रसायुपलक्षणम् ॥ १५ ॥ .. (अर्थ. ) उपाश्रयमां शीरीते रहेवू ते कडं. हवे गोचरीए जता साचववानो वि. धि कहे . पविसित्तु इत्यादि सूत्र. गोचरीए गएल साधु जे ते (पाणहा के०) पानार्थ एटले जलादिकने अर्थे (वा के०) अथवा ( नोयणस्स के ) नोजनस्य ए. टले नोजनने अर्थे अथवा ग्लान प्रमुख साधुना औषधने अर्थे (परागारं के०) प. रागारं एटले पारका गृहस्थना घर प्रत्ये (पविसित्त के) प्रविश्य एटले प्रवेश करीने (जयं के) यतं एटले यतनाए (चिठे के०) तिष्ठेत् एटले उन्ना रहे, (मिश्र के०) मितं एटले परिमित (नासे के०) जात एटले बोले, (च के ) तथा (रूवेसु के रूपेषु एटले गृहस्थनी स्त्रीप्रमुखना रूपने विषे (मणं के) भनः एटले मन प्रत्ये (न करे के ) न कुर्यात् एटले न करे. ॥ १५ ॥ (दीपिका.) इति उपाश्रयस्थानविधिरुक्तः । अथ गोचरप्रवेशनमाश्रित्य आह । साधुः यतं यतनया गवादादिविलोकनेन विना उचितदेशे तिष्ठेत् । किं कृत्वा । परस्य गृहस्थस्य अगारं गृहं पानार्थं नोजनस्य वा ग्लानादेरौषधार्थं वा प्रविश्य पुनः साधुमितं यतनया नाषेत आगमनप्रयोजनादि । परं न च रूपेषु दातृकान्तादिषु मनः कुर्यात्। एवंनूतानि एतानि इति न मनो निवेशयेत् । रूपग्रहणेन रसादयोऽपि ग्राह्याः ॥१५॥ (टीका.) उपाश्रयस्थान विधिरुक्तो गोचरप्रवेशमधिकृत्याह । पविसित्तु सूत्रम् । प्रविश्य परागारं परगृहं पानार्थं नोजनस्य ग्लानादेरौषधार्थ वा यतं गवादकादीन्य.. नवलोकयन् तिष्ठेषुचितदेशे। मितं यतनया नाषेत आगमनप्रयोजनादीति । नच , रूपेषु दातृकान्तादिषु मनः कुर्यात् । एवंचूतान्येतानीति न मनो निवेशयेत् । रूपः ग्रहणं रसाधुपलक्षणमिति सूत्रार्थः ॥ १५ ॥
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy