SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ ५०० राय धनपतसिंघ बदाडुरका जैनागमसंग्रह, नाग तेतालीस (४३) - मा. सुखं वा जइ वा दिछं, न लविकोववाच्यं ॥ नय के जवाएणं, गिदिजोगं समायरे ॥ २१ ॥ ( अवचूरिः ) एतदेव स्पष्टयन्नाह । श्रुतमन्यतो वा यदि वा दृष्टं स्वयमेव नालपेन जातोपघातिकमुपघात निर्वृत्तं तत्फलं वा औपघातिकं यथा चौरस्त्वमित्यादिरूपम् । न च केनचिडुपायेनोपरोधादिना गृहियोगं समाचरेत् २१ ॥ ( अर्थ. ) उपर कही तेज वात स्पष्ट कहे वे सुयं इत्यादि सूत्र ( उवघा इथं ho ) औपघातिकं एटले उपघातथी यएली अथवा उपघात जेथी थाय एवी वात ( सुखं के० ) श्रुतं एटले सांजली होय, (जश्वा के० ) यदिवा एटले अथवा ( दि. हं के० ) दृष्टं एटले दीठी होय, तो पण साधु जे ते ते वात प्रत्ये ( न लवि के० ) नालपेत् एटले न बोले, तेमज ( केण उवाएण के० ) केनचिदुपायेन एटले कोश पण प्रकारे सूक्ष्म जंगश्री पप ( गिहिजोगं के० ) गृहियोगं एटले गृहस्थनी साथे ना बालकने रमाडवा प्रमुख संबंध अथवा आरंभ समारंभरूप गृहस्थनो व्यापार पण साधु जे ते ( नय समायरे के० ) नच समाचरेत् एटले न करे. ॥ २१ ॥ ( दीपिका . ) पुनरेतदेव स्पष्टयन्नाह । साधुः श्रुतं वा अन्यतः यदि वा दृष्टं वा स्वयमेव वा एतादृशं वचनं न लपेत् न जाषेत । कीदृशं वचनमौपघातिकमुपघातेन निर्वृ तं तत्फलं वा पघातिकं यथा त्वं चौर इत्यादि । अतोऽन्यत् लपेदपीति गम्यते । तथा नच केनचिडुपायेन सूक्ष्मयापि जंग्या गृहियोगं गृहिसंबंधं तद्वालग्रहणादिरूपं गृहिव्यापारं प्रारम्नरूपं समाचरेत् कुर्यात् नचेति ॥ २१ ॥ ( टीका. ) एतदेव स्पष्टयन्नाह । सुखं ति सूत्रम् । श्रुतं वा अन्यतः यदि वा दृष्टं खयमेव नापेन जाषेत । औपघातिकमुपघातेन निर्वृत्तम् । तत्फलं वा । यथा चौरस्त्वमि त्यादि । तो नालपेदपीति गम्यते । तथा नच केनचिदुपायेन सूक्ष्मयापि नङ्ग्या गृः हियोगं गृहिसंबन्धं तद्वालग्रहणादिरूपं गृहिव्यापारं वा प्रारम्नरूपं समाचरेत् कु. र्यान्नैवेति सूत्रार्थः ॥ २१ ॥ निठाणं रसनिगूढं, जहगं पावगं ति वा ॥ पुठो वा विपुवा, लाभालानं न निद्दिसे ॥ २२ ॥ ( अवचूरिः ) निष्ठानं सर्वगुणोपेतं संनृतमन्नं । रस निर्व्यूढं तद्विपरीतं कदशन मि त्यर्थः । एतदाश्रित्याद्यं नकं द्वितीयं पापकमिति पृष्टः परेण पृष्टो वा स्वयमेव ला जालानं न निर्दिशेदद्य साधु लब्धमसाधु वा शोजनमिदं नगरमशोजन मिति वा ॥ १२ ॥
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy