SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ दशवैका लिकेऽष्टमाध्ययनम् । ४३ ( अर्थ. ) स्थूल जीवनी यतना कही. दवे सूक्ष्म जीवनी कहे वे यह इत्यादि सूत्र. ( संजए के० ) संयतः एटले साधु जे ते ( के० ) आठ ( सुहुमाइ के० ) सूक्ष्माणि एटले सूक्ष्म वस्तु प्रत्ये ( पेहा के० ) प्रेदय एटले जाणीने ( श्रास के० ) श्रासीत एटले बेसे, ( चिह्न के० ) तिष्ठेत् एटले बना रहे, ( वा के० ) अथवा (सएहि ० ) शयीत एटले सुइ रहे. ते श्राव वस्तु कइ ते लक्षणथी कहे बे. साधु जे ते (जाइ० ) यानि एटले जे आव वस्तु प्रत्ये ( जाणित के० ) ज्ञात्वा एटले जाने (नूएस के० ) भूतेषु एटले जीव संबंधी ( दयाहिगारी के० ) दयाधिकारी एटले दयानो अधिकारी थाय बे. ॥ १३ ॥ ( दीपिका. ) उक्तः स्थूल विधिः । सूक्ष्म विधिमाह । संयतः साधुः अष्टौ सूक्ष्माणि ग्रे वक्ष्यमाणानि प्रेक्ष्य निरीक्ष्य उपयोगत श्रासीत तिष्ठेत् शयीत वेति योगः । किंभूतानि सूक्ष्माणि इत्याह । यानि ज्ञात्वा संयतो परिज्ञया प्रत्यारख्यानपरिज्ञया च भूतेषु दयाधिकारी जवति । अन्यथा दयाधिकार्येव न स्यात् । तानि प्रेक्ष्य तद्रहित एव श्रासनादि कुर्यात् । अन्यथा तेषां सातिचारतेति ॥ १३ ॥ ( टीका. ) उक्तः स्थूल विधिः । सूक्ष्म विधिमाह । श्रति सूत्रम् । अष्टौ सूक्ष्माणि वक्ष्यमाणानि प्रेक्ष्योपयोगत यासी त्तिष्ठेष्ठयीत वे ति योगः । किं विशिष्टानीत्याह । यानि ज्ञात्वा संयतो इपरिज्ञया प्रत्याख्यानपरिज्ञया च दयाधिकारी भूतेषु भवत्यन्यथा दयाधिकार्येव नेति तानि प्रेक्ष्य तद्रहित एवासनादीनि कुर्यादन्यथा तेषां सातिचारतेति सूत्रार्थः ॥ १३ ॥ कराई हुमाई, जाई पुचिक संजए ॥ इमाई ताई मेदावी, आइकिक विप्रकरणो ॥ १४ ॥ ( अवचूरिः ) कतराणि तान्यष्टौ सूक्ष्माणि । यानि दद्याधिकारित्वाद्भवदयाका पृछेत् संयतः । श्रमूनि तान्यग्रे वक्ष्यमाणानि मेधावी मर्यादावर्त्ती याचकीत विचक्षणः॥ १४ ॥ सापः ( अर्थ. ) हवे शिष्य गुरुने प्रश्न करे बे. कयराणि इत्यादि सूत्र. ( संजए के० ) संयतः एटले साधु जे ते दयानो अधिकारी थवाने अर्थ ( जाई के० ) यानि एटले जे श्राव सूक्ष्मने ( पुष्टि के० ) पृछेत् एटले पूवे. गुरु कहे ठे. ( मेहावी के० ) मेधावी एटले बुद्धिशाली एवो ( विकणो के०) विचक्षणः एटले विचक्षण पुरुष जे ते (इमाई के० ) इमानि एटले आ ( ताई के० ) तानि एटले ते आठ वत्तु प्र "त्ये ( आइरिक के० ) याचक्षीत एटले कहे. ॥ १४ ॥ सना
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy