SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ एश राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(५३)-मा. - तसे पाणे न हिंसिका, वाया अज्य कम्मुणा॥ जवर सबनूएसु, पासेजा विविहं जगं ॥२॥ (अवचूरिः ) उक्तो वनस्पतिविधिस्त्रसकायविधिमाह । त्रसान् प्राणिनो वीन्छि यादीन्न हिंस्यात् । वाचाथवा कर्मणा कायेन । मनसस्तदन्तर्गतत्वादग्रहणम् । उपरतो हिंसानिवृत्तः सर्वजूतेषु पश्ये विविधं जगत् कर्मपरतन्त्रं नरकादिगतिरूपं निर्वेदायेति१२ (अर्थ.) वनस्पतिकायनी यतना कही. हवे त्रस कायनी यतना कहे. तसे ३ त्यादि सूत्र. ( सवनूएसु के०) सर्वत्रूतेषु एटले सर्व प्राणीयोने विषे (जवर के) उपरतः एटले दंडनो त्याग करनार एवो साधु जे ते ( वाया के०) वाचा एटले वाणीवडे (अव के०) अथवा ( कम्मुणा के०) कर्मणा एटले कायावडे (तसे पाणे के०) त्रसान् प्राणिनः एटले त्रस जीव प्रत्ये (न हिंसिका के०) न हिंस्यात् एटले हणे नहि, पण (विविहं के०) विविधं एटले नानाविध एवा (जगं के०) जगत् एटले जीवसमुदायरूप जगत् प्रत्ये कर्मना वशथी नरकादिगतिने विषे ब्रमण करनारुंडे एम (पासिज के०) पश्येत् एटले जुवे, कारण के, एम करवाशी वैराग्य उत्पन्न थाय.॥१२॥ .. ( दीपिका.) उक्तो वनस्पतिविधिः । अथ त्रसविधिमाह। साधुः सान् प्राणिनो हीजियादीन् न हिंस्यात् । कथमित्याह । वाचा वचनेन, अथवा कर्मणा कायेन । मनसोऽपि ग्रहणं कार्यं तस्य तयोरन्तर्गतत्वात् । पुनः साधुरुपरतः सन् । केषु । सर्वभूतेषु । दूरीकृतदएमः सन् पश्येत् विविधं जगत् कर्मपरतन्त्रं नरकादिगतिरूपं निर्वेदायेति सूत्रार्थः ॥ १२॥ .. (टीका.) उक्तो वनस्पतिकाय विधिः । त्रसविधिमाह । तस त्ति सूत्रम् । त्रसप्राणिनो हीन्द्रियादीन् न हिंस्यात् । कथमित्याह । वाचा अथवा कर्मणा कायेन मनसस्तदन्तर्गतत्वादग्रहणम् । अपि चोपरतः सर्वभूतेषु निक्षिप्तदएकः सन् पश्येछि. विधं जगत् कर्मपरतन्त्रं नरकादिगतिरूपं निर्वेदायेति सूत्रार्थः ॥ १२॥ . __अह सुदुमा पेदाए, जाई जाणित्तु संजए॥ दयादिगारी नूएसु, आस चिह सएहि वा ॥ १३ ॥ (अवचूरिः) उक्तः स्थूल विधिः । सूक्ष्म विधिमाह । अष्टौ सूक्ष्मणि वक्ष्यमाणलक्षणानि प्रेक्ष्योपयोगत श्रासीत तिष्ठेत् शयीत वा इति योगः। यानि ज्ञात्वा दया धिकारी नूतेषु नवत्यन्यथा दयाधिकार्येव नेति तानि प्रेक्ष्य तजहित एवासनादि कुर्यादन्यथा तेषां विराधनेन सातिचारतेति ॥ १३ ॥
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy