SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ नए४ राय धनपतसिंघ बहाउरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. (दीपिका.) कानि पुनस्तानि अष्टौ इत्याह । कतराणि तानि अष्टौ सूदमाणि। यानि दयाधिकारित्वस्य अनावचयात् पृत् संयतः । अनेन दयाधिकारिण एवं विधेषु प्रयत्नविधिमाह । स हि अवश्यं तऽपकारकाण्यपकारकाणि च पृचति त त्रैव नावप्रतिबन्धादिति । अमूनि च तानि अनन्तरवक्ष्यमाणानि याचदीत विचक्षण इत्यनेनापि एतदेवाह । मर्यादावर्तिना तज्ज्ञेन तत्प्ररूपणा कार्या । एवं हि श्रोतुः तपादेयबु. किनवति । अन्यथा तु विपर्यय इति ॥ १४ ॥ (टीका.) आह। कयराणि तिसूत्रम् । कतराण्यष्टौ सूदमाणि, यानि दयाधिकारित्वानावजयात् पृछेत्संयतः । अनेन दयाधिकारिण एव एवं विधेषु यत्नमाह । सह्यवश्यं तमुपकारकाण्यपकारकाणि च पृष्ठति। तत्रैव नावप्रतिबन्धादिति । अमूनि तानि अनन्तरं वदयमाणानि मेधावी आचदीत विचदण इत्यनेनाप्येतदेवाह । मर्यादावर्तिना तज्ज्ञेन तत्प्ररूपणा कार्या। एवं हि श्रोतुस्तत्रोपादेयबुद्धिर्भवत्यन्यथा विपर्ययः। सूत्रार्थः१४ सिणेदं पुप्फसुहुमं च, पाणुत्तिंगं तदेव य ॥ पणगं बीप्रदरिअं च, अंडसुहुमं च अहमं ॥१५॥ (अवचूरिः) स्नेहसूदममवश्यायहिममिहिकाकरकहरतनुरूपम् । पुष्पसूक्ष्मं वटो मुम्बराणां पुष्पाणि । तानि तानि सूक्ष्माणि इति नालदयन्ते । प्राणसूममनुफरि कुंथुः। स हि चलन्नेव विनाव्यते न स्थितः। सूक्ष्मत्वात् । उत्तिंगसूदमं कीटिकानगरम्। तत्र कीटिकाः सूक्ष्मत्वादन्येऽपि च स्युः। पनकसूदमं पञ्चवर्णा फुझिजूंकाष्ठादिषु । बीजसूक्ष्मं शाल्या दिसूमबीजस्य मुखमूले कणिका । या लोके तुषमुखमुच्यते । नहीति प्रसिद्धिः।हरितसूदमं नवोत्पन्नं पृथिवीसमानमेव । अएकसूदमं चाष्टममिति । मक्षिकाकीटिकाग्रहोलिकाब्राह्मणीकृकलासाधएकम् । अत्राह परः। षड्जीवनिकाध्ययने विस्तरेण महाचारकथायां संदेपेण षट्रजीवनिकायरदा उक्ता। साधुना किंपुनरुक्तेत्युच्यते। चारित्रं च षड्जीवनिकायरवातोऽत्रापि तत्प्रख्यापनार्थ पुनरुक्तेऽपि न दोषः ॥१५॥ (अर्थ.) हवे ते आठ सूक्ष्मजीवरूप वस्तु नामनिर्देश वडे कहे .. सिणेह इत्यादि सूत्र. १ (सिणेह के०) स्नेहसूदमम् एटले स्नेह सूदम ते धूअर, हिम, क रा विगेरे. २ (पुप्फसुहुमं के०) पुष्पसूदमम् एटले पुष्पसूक्ष्म ते वड, उंबर इत्यादिकनां फूला के जे तर्ण अने सूक्ष्म होवायी देखाता नथी ते, ३ (पाण के०)प्राणा एटले प्राणि सूक्ष्म ते चालता जणातो अने बेग न जणातो एवो कुंथु नामक . जीव, ४ ( उत्तिंगं के) उत्तिंगं एटले जेमां कीडियो अने बीजा पण जीव होय
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy