SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ दशवकालिकेऽष्टमाध्ययनम्। ४१ ( टीका.) प्रतिपादितो वायुकाय विधिर्वनस्पतिकायविधिमाह। तण त्ति सूत्रम् । तृणवृक्षमित्येकवघ्नावः । तृणानि दर्जादीनि, वृक्षाः कदम्बादयः, एतान्न निन्द्यात् ।। फलं मूलं वा कस्य चिदादेन विन्द्यात् । तथा आममशस्त्रोपहतं विविधननेकप्रकारं बीजं न मनसापि प्रार्थयेत् , किमुत नाश्नीयादिति सूत्रार्थः ॥ १७ ॥ गहणेसु न चिहिजा, बीएसु हरिएसु वा॥ उदगंमि तदा निन्छ, जत्तिंगवणगेसु वा ॥११॥ (अवचूरिः ) तथा गहनेषु वन निकुञादिषु न तिष्ठेत् संघटनादिदोषात् । बीजेषु प्रसारितशाट्यादिषु, हरितेषु दूर्वादिषु च न तिष्ठेत् । उदके तथा नित्यम् । तत्रोदकमनन्तवनस्पतिविशेषः । उत्र्तिगाः सर्पछत्ररूपाः। पनक जसिः वनस्पतिविशेषः ॥११॥ (अर्थ.) तेमज गहणेसु इत्यादि सूत्र. साधु जे ते (गहणेसु के०) गहनेषु ए-.. टले वृदना कुंजने विषे (न चिहिजा के०) न तिष्ठेत् एटले उन्ना न रहे. कारण के, . तेथी संघट्टन प्रमुख दोष लागवानो संचव जे. तेमज (बीएसु के० ) बीजेषु एटले • नूमिउपर पथरायला शालि प्रमुख धान्यने विषे ( वा के०) अथवा (हरिएसु के०) . । हरितेषु एटले दूर्वा प्रमुख हरित कायने विषे (तहा के ) तथा एटवे तेमज (नि। चं के०) नित्यं एटले कोइ पण समये (उदगंमि के०) उदके एटले उदक नामक ॥ वनस्पतिकायने विषे (वा के०) अथवा ( उत्तिंगपणएसु केu) जत्तिंगपनकयोः ए टले बिलाडाना टोपने नामे जेलखाता वनस्पतिकायने विषे अने पनक एटले लीलन ३ फूलनने विषे पण उन्ना न रहे. ॥ ११ ॥ (दीपिका.) पुनः किं न कुर्यादित्याह । साधुर्गहनेषु वनेषु निकुञ्जेषु न तिष्ठेत् । - संघटनादिदोषप्रसंगात् । तथा वीजेषु प्रसारितशादयादिषु वा,तथा हरितेषु वा दूर्वा दिषु न तिष्ठेत् । उदके तथा नित्यम् । तत्र जदकमनन्तवनस्पतिविशेषः । यथोक्तम् । उदए अवए पणए इत्यादि । उदकमेवेत्यन्ये । तत्र नियमतो वनस्पतिलावात् । तथा व उत्तिङ्गपनकयोर्वा न तिष्ठेत् । तत्र उत्तिंगः सर्पजत्रादिः। पनक जहिवनस्पतिरिति ॥११॥ ॥॥ (टीका.) तथा गहणेसु ति सूत्रम् । गहनेषु वननिकुञ्जेषु न तिष्ठेत् । संघटनादिदोषप्रसंगात् । तथा वीजेषु प्रसारितशाख्यादिषु हरितेषु वा दूर्वादिषु न तिष्ठेत् । । । उदके तथा नित्यम् । अत्रोदकमनन्तवनस्पतिविशेषः । यथोक्तम् । उदए अवए प.. गए इत्यादि । उदकमेवान्ये । तत्र नियमतो वनस्पतिनावात् । जत्तिङ्गपनकयो न इत, तिष्ठेत् । तत्रोत्तिङ्गः सर्पबत्रादिः । पनक उहिवनस्पतिरिति सूत्रार्थः ॥ ११॥ ..
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy