SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ ४०० राय धनपतसिंघ बहादुरका जैनागमसंग्रद जाग तेतालीस (४३) - मा. ( विदु के० ) विधुवनेन एटले मोरपीठ विगेरेना पंखावडे ( न वीइज के ० ) न वीजयेत् एटले वीजावे नहि. पवन नाखे नहि. ॥ ए ॥ ( दीपिका. ) इति तेजस्काय उक्तः । छाय वायुकाय विधिमाह । मुनिः श्रात्मनः कार्य न वीजयेत् बाह्यं वापि पुजलमुष्णोदकादि । केन न वीजयेदित्याह । तालवृन्तेन व्यजनविशेषेण तथा पत्रेण पद्मिनीपत्रादिना तथा शाखया वृक्षमालरूपया वि धूपनेन व्यजनेन वा ॥ ५॥ ( टीका. ) प्रतिपादितस्तेजः कायविधिः । वायुकाय विधिमाह । तालियंटे ति सूत्रम् । तालवृन्तेन व्यजन विशेषेण, पत्रेण पद्मिनीपत्रादिना । शाखया वृडालरूपया विधूपनेन वा व्यजनेन वा । किमित्याह । न वीजयेदात्मनः कार्य स्वशरीरमित्यर्थः । बाह्यं वापि पुलमुष्णोदकादीति सूत्रार्थः ॥ ए ॥ " तपरुकं न विंदिका, फलं मूलं व कस्स ई ॥ श्रामगं विविदं बीयं, मासा वि ए पहए ॥ १० ॥ ( यवचूरिः ) उक्तो वायुकायविधिः । अथ वनस्पतिकाय विधिमाह । तृणानि द दीनि वृक्षाः कदंबादयः । एतन्न बिन्द्यात् । फलं मूलं वा कस्यचिद्वृतादेः । श्रममशत्रोपहतं विविधमनेकप्रकारं मनसापि वीजं न प्रार्थयेत्किं पुनरनीयात् ॥ १७ ॥ (.) वायुकायनी यतना कही. हवे वनस्पतिकायनी यतना कहे बे. तब इत्यादि सूत्र साधु जे ते ( तणरुरकं के० ) तृणवृक्षं एटले दर्ज प्रमुख तृण प्रत्ये कदंब, प्रमुख वृक्ष प्रत्ये (न बिंदिया के०) न बिन्धात् एटले तोडे नहि. तेमज (कस्स इ० ) कस्यचित् एटले कोइ पण वृक्षना ( फलं के० ) फलं एटले फल प्रत्ये ( व के० ) वा एटले अथवा ( मूलं के० ) मूलं एटले मूल प्रत्ये तोडे न हि. तेमज (श्रम के० ) आमकं एटले शस्त्रथी न हणायला एवा ( विविदं के० ) विविधं एटले अनेक प्रकारना (बी के०) बीजं एटले बीज प्रत्ये ( मणसा वि के० ) मनसापि एटले मनबडे पण ( न पछए के० ) न प्रार्थयेत् एटले इछे नहि. ॥ १० ( दीपिका. ) इति वायुकाय विधिः प्रतिपादितः । श्राथ वनस्पतिकायविधिमाह साधुः] तृणवृक्षं न बिन्द्यात् । तत्र तृणानि दर्जादीनि । वृक्षाः कदम्बादयः । तथा द देः कस्यचित्फलं मूलकं वा न बिन्धात् । तथा यमकं शस्त्रेण यन्त्र उपहतं एवं.. विविधमनेकप्रकारं वीजं साधुर्मनसापि न प्रार्थयेत् । कथं पुनर्जयेत् ॥ १० ॥
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy