SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ ४६ राय धनपतसिंघ बहाउरका जैनागमसंग्रह, नाग तेतालीस-(४३)मा. प्रसंगात् । तथा नौनिलोणी निस्तरणीयास्तरणयोग्या इत्येवं नो वदेत् । अन्यथा विघ्नशङ्कया तत्प्रवर्तनात् । तथा प्राणिपेया इति नो बदेत् । तटस्थप्राणिपेया इति नो वदेत् । तथैव प्रवर्तनादिदोषादिति ॥ ३ ॥ ( टीका.) वाग्विधिप्रतिषेधाधिकार एवेदमाह ।' तहा नश् ति सूत्रम् । तथा नद्यः पूर्णा नृता इति नो वदेत् । प्रवृत्तश्रवण निवर्तनादिदोषात् । तथा कायतरणीयाः शरीरतरणयोग्या इति नो वदेत् । साधुवचनतोऽविघ्नमिति प्रवर्त्तनादिप्रसङ्गात् । तथा नौनिमोणी निस्तरणीयास्तरणयोग्या इत्येवं नो वदेत् । अन्यथा विघ्नशङ्कया तत्प्रवर्त्तनात्। तथा प्राणिपेयास्तटस्थप्राणिपेया नोवदे दिति।तथैव प्रवर्तनादिदोषादिति सूत्रार्थः॥३०॥ बहुबादडा अगादा, बहुसलिनुप्पिलोदगा॥ बदुविबडोदगाआवि, एवं नासिक पन्नवं ॥ ३०॥ (अवचरिः) कथं वदेदित्याह । बहधा नताः प्रायशो नृताः। बह्वगाधाः प्रायोगम्नीराः । बहुसतिलोत्पीलोदकाः प्रतिश्रोतोवाहितापरसरितः । बहुविस्तीर्णोदकाश्चापि खतीरप्लावनविस्तृतजला एवं नाषेत प्रज्ञावान् ॥ ३ ॥ (अर्थ.) कारण पडे तो आ रीते कहे, एम कहे जे. बहु इत्यादि सूत्र. ( पन्नवं के) प्रज्ञावान् एटले बुद्धिशाली पुरुष पूर्वोक्त नदीउने (बहुबाहडा के०) बहुजूताः एटले प्राये नरेली , तथा (अगाहा के) अगाधाः एटले प्राये ऊंडी बे. तेमज (बहुसविलुप्पिलोदगा के०) बहुसलिलोत्पीडोदकाः एटले बीजी नदीना प्रवाहोने पाबल हटावनारी एवी (बहुविबडोदगा आवि के) बहु विस्तीर्णोदका अपि एटले पोताना तीरने पलली नाखे एवा जलने धारण करनारी बे. (एवं के०) आरीते (नासिज के०) नाषेत एटले बोले. ॥ ३५॥ (दीपिका.) प्रयोजने साधुार्गकथनादावेवं नाषेत इत्याह । प्रज्ञावान् साधुः एवं नाषेत वदयमाणं परं नतु तदागतपृष्टोऽहं न जानामीति ब्रूयात् । कथम् । प्रत्यक्षमृषावादित्वेन तत्प्रषादिदोषप्रसंगात् । एवं किमित्याह । बहुध तृताः प्रायशो जूता इत्यर्थः। तथा अगाहा इति बह्वगाधाः प्रायोगंजीराः । बहु सलिलोत्पीलोदकाः प्रतिस्रोतोवाहितापरसरित इत्यर्थः । तथा बहुधा विस्तीर्णोदका श्च खतीरप्लावनप्रवृत्तजलाश्च इति । वाग्विधिप्रतिषेधाधिकार एवेदमाह ॥ ३ ॥ ( टीका. ) प्रयोजने तु साधुमार्गकथनादावेवं नाषेतेत्याह । बहुवाहड त्ति स जम् । बहुनृताः प्रायशो नृता इत्यर्थः। तथागाधा इति बह्वगाधाः प्रायोगम्नीराः
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy