SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके सप्तमाध्ययनम्। . ४६१ मार्गाने (बहुसमा के०) बहुसमानि एटले घणा खरा सम डे, विषम नथी, एम (विआगरे के.) व्यागृणीयात् एटले कहे. ॥ ३॥ - (दीपिका.) प्रयोजन उत्पन्ने सति पुनः साधुरेवं वदे दित्याह । साधुः संखडिं इति ब्रूयात् साधुकथनादौ संकीर्णा संखडीत्येवमादि । पणितार्थ इति तथा स्तेनकं वदेत् शैदकादिकर्मविपाकदर्शनादौ । पणितेनार्थोऽस्येति पणितार्थः। प्राणयूतप्रयोजन इत्यर्थः। तथा बहु समानि तीर्थानि आपगानां नदीनामिति व्यागृणीयात् । साध्वादिविषय इति ॥ ३७॥ (टीका.) प्रयोजने पुनरेवं वदे दित्याह । संखडि त्ति सूत्रम् । संखडि संखडि बयात् । साधुकथनादौ संकीर्णा संखडीत्येवमादि । पणितार्थ इति स्तेनकं वदेत् । शै: दकादिकर्मविपाकदर्शनादौ पणितेनार्थोऽस्येति पणितार्थः । प्राणघूतप्रयोजन इत्यर्थः । तथा बहुसमानि तीर्थानि आपगानां नदीनां व्यागृणीयात् । साध्वादिविषय इति सूत्रार्थः ॥ ३७॥ तदा नश्न पुन्नाज, कायतिऊ त्ति नो वए॥ नावाहिं तारिमान त्ति, पाणिपिऊ त्ति नो वए ॥३॥ (अवचूरिः) वाग्विधिप्रतिषेधाधिकार एवेदम् । तथा नद्यः पूर्णा इति नो वदेत् प्रवृत्तिदोषात् । कायतरणीयाः शरीरतरणयोग्या इति नो वदेत् । नौनिस्तरणीयास्तरणयोग्या इति नो वदेत् । तटस्थप्राणिपेया इति नो वदेत् ॥ ३७॥ (अर्थ.) वाणीना विधिना तथा प्रतिषेधना अधिकारमांज वली कहे .तहाश्त्यादि । सूत्र. (तहा केक) तथा एटले तेमज पूर्वोक्त साधुए (नळ के०) नद्यः एटले नदी (पुन्नार्ड के०) पुर्णाः एटले परिपूर्ण नरेली बे, तेमज (कायतिजा के) कायतरणीयाः एटले शरीरवडे तरवा योग्य , (त्ति के) इति एटले श्रा रीते (नो वए के.) नो वदेत् न कहे. तथा (नावाहिं के०) नौनिः एटले नौका (होडी) वडे करीने (तारिमाउ ति के) तरणीया इति एटले तरवा योग्य आ रीते तथा . (पाणिपिऊ त्ति के) प्राणिपेया इति एटले तट उपर रहेला प्राणिथी जेमना जल. बीउ पीवाय एवा ले आ रीते ( नोवए के) नोवदेत् एटले न बोलवू. ॥ ३७॥ . . . (दीपिका.) वाग्विधिप्रतिषेधाधिकार एवेदमाह । साधुरिति नो वदेत् । इतीति किम् । नद्यः पूर्णा नृताः । कथम् । प्रवृत्तश्रवण निर्वर्तनादिदोषात् । तथा काय"तरणीयाः शरीरतरणयोग्या इत्येवं नो वदेत् । साधुवचनेन नो विघ्न इति प्रवर्त्तनादि
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy