SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ दशवेकालिके सप्तमाध्ययनम् । ४६३ बहुसलिलोत्पीडोदकाः प्रतिस्त्रोतोवा हितापरसरित इत्यर्थः । तथा विस्तीर्णोदकाश्च स्वतीरप्लावनप्रवृत्तजलाश्च । एवं जाषेत प्रज्ञावान् साधुर्नतु तदागतपृष्टो न वेद्म्यहमिति ब्रूयात् । प्रत्यक्षमृषावादित्वेन तत्प्रद्वेषादिदोषप्रसंगादिति सूत्रार्थः ॥ ३ ॥ तदेव सावऊं जोगं, परस्सठा निठि ॥ कीरमा ति वा नच्चा, सावऊं न लवे मुणी ॥ ४० ॥ - ( अवचूरिः ) तथैव सावद्यं योगं व्यापारमधिकरणं समादिविषयं परस्यार्थाय परनिमित्तं निष्पन्नं क्रियमाणं वा वर्त्तमानम् । वाशब्दाद्भविष्यत्कालजाविनं वा ज्ञात्वा सावद्यं नालपेत् ॥ ४० ॥ (अर्थ) वाणीना विधि प्रतिषेध अधिकारमां वली कहे बे. (तदेव के० ) तथैव एटले तेमज (सावऊं के ० ) सावद्यं एटले पाप सहित एवो ( जोगं के० ) योगं एटले व्यापार ( परस्साए के० ) परार्थ एटले परने अर्थे ( निहिां के० ) निष्ठितं एटले पूर्वे यश रहेलो बे, (कीरमाणं के० ) क्रियमाणं एटले वर्तमान काले थाय बे, ( वा के० ) अथवा जविष्य काले थशे, ( ति के० ) इति एटले या प्रकारे ( नच्चा ho ) ज्ञात्वा एटले जाणीने (मुणी के० ) मुनिः एटले साधु जे ते ( सावऊं के० ) सावधं एटले पापसहित जाषा प्रत्ये ( न लवे के० ) नालपेत् एटले न कहे. ॥ ४० ॥ * ( दीपिका . ) तथैव मुनिः साधुः सावद्यं योगं सपापं व्यापारमधिकरणसनादिविषयं परस्यार्थाय परनिमित्तं निष्ठितं निष्पन्नं न ब्रूयात् । तथा क्रियमाणं । वाशब्दात् विष्यत्कालजा विनं वा ज्ञात्वा सावद्यं नालपेत् सपापं न ब्रूयात् ॥ ४० ॥ .शा. ( अवचूरिः ) सावधं वर्जयेत् निरवद्यं जाषेते तत्सावद्य निरवद्यमाह । - सादि । सुष्ठु पक्कं सहस्रपाकादि । सुष्ठु बिन्नं वनादि सुष्टु हृतं शुद्रस्य वित्तम् । सुष्टु स्मृतः प्रत्यनीकः । चत्रापि सुशब्दोऽनुवर्त्तते । सुनिष्ठितं वित्ताजिमा निनो वित्तम्। सुलष्टा सुन्द ( टीका. ) वाग्विधिप्रतिषेधाधिकार एवेदमाह । तदेव त्ति सूत्रम् । तथैव सावद्यं सपापं योगं व्यापारमधिकरणं समादिविषयं परस्यार्थाय परनिमित्तं निष्ठितं निष्पन्नं तथा क्रियमाणं वा वर्त्तमानम् । वाशब्दाद्भविष्यत्कालनाविनं वा ज्ञात्वा सावद्यं नाल: पेत् । सपापं न ब्रूयात् । मुनिः साधुरिति सूत्रार्थः ॥ ४० ॥ सुकडित्ति सुपक्कित्ति, सुचिन्ने सुदडे मडे ॥ सुनिठिए सुलठित्ति, सावऊं वज्रए मुणी ॥ ४१ ॥ '
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy