SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ ४६० राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. श्रथवा (तेणगं वा वि के०) स्तेनकं वापि एटले चोरने पण (वनित्ति के० ) वध्य इति एटले वध करवा योग्य बे आ प्रकारे (अ के०) च एटले वली (थापगा के०) आपगाः एटले नदीओने (सुतिबित्ति के०) सुतीय इति एटले सुखे तरवा योग्य ने श्रा रीते न कहेवू. ॥ ३६ ॥ (दीपिका.) वाग्विधिप्रतिषेधाधिकारेऽनुवर्तमान श्दमपरमाह । साधुः संखमि ज्ञात्वा एषा पित्रादिनिमित्तं करणीया एव इति नो वदेत् । मिथ्यात्वस्य उपबृंहणादोषात् । ननु संखमिति कः शब्दार्थः। उच्यते संखंड्यंते प्राणिनामायूंषि यस्यां प्रकरणक्रियायां सा संखडी तथा स्तेनकं चौरं ज्ञात्वा अयं वध्य इति नो वदेत् । तदनुमतेस्तेननिश्चयादिदोषप्रसंगात् । तथा आपगा नद्यः सुतीर्थाः। चशब्दावस्तीर्णा एता इति केनापि पृष्टः सन् नो वदेत् । अधिकरण विघातादिदोषप्रसंगात् ॥ ३६ ॥ ... ( टीका.) वाग्विधिप्रतिषेधाधिकारेऽनुवर्तमात इदमपरमाह । तहेव त्ति सूत्रम् । तथैव संखडिं ज्ञात्वा । संखंड्यन्ते प्राणिनामायूंषि यस्यां प्रकरण क्रियायां सासंखडी तां ज्ञात्वा करणीयेति पित्रादिनिमित्तं कृत्यैवैषेति नो वदेत् । मिथ्यात्वोपबृंहणदोषात् । तथा स्तेनकं वापि वध्य इति नो वदेत् । तदनुमतत्वेन निश्चयादिदोषप्रसंगात् । सुतीर्था इति च। चशब्दाहुस्तीर्था इति वा। आपगा नद्यः केनचित्पृष्टः सन्नो वदेत् । अधिकरण विघातादिदोषप्रसंगादिति सूत्रार्थः ॥३६॥ संखडिं संखडिं बूआ, पणिअहत्ति तेणगं॥ बहुसमाणि तिबाणि, आवगाणं विआगरे॥ ३७॥ - (अवचूरिः) कार्ये एवं वदेत् संखडि संखडी इति ब्रूयात् । पणितार्थ इति स्तेनकं ब्रूयात् । शिक्षकादिविपाकदर्शनादौ । पणितेनाऽर्थोस्य पणितार्थः । प्राणियूतप्रयोजन . इत्यर्थः । बहुसमानि तीर्थानि आपगानां नदीनां व्यागृणीयात् ॥ ३ ॥ (अर्थ.) कारण पडे तो आ रीते कहेQ एम कहे . संखडिं इत्यादि सूत्र. (संर्खा के) संखडि एटले संखडी प्रत्ये (संस्खडि के०) संखडिं एटले संकीर्णा संखडर्डी एमज (बूया के०) ब्रूयात् एटले कहेवू. अर्थात साधुए साधुने कहेवू पडे, अथवा बाइ कांश काम पडे तो संखडिने संखडि शब्द वडेज कवी. ( तेणगं के) स्तेनक ए टले चोरने (पणिअहत्ति के०) पणितार्थ इति एटले पोताना जीवने जोखममा ना खीने स्वार्थ साधनारो आरीते (ब्रा के) यात एटले कहेवु. तेमज (आवगाए के०) श्रापगानां एटले नदीनां (तिबाणि के) तीर्थानि एटले उतरी जवान
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy