SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके सप्तमाध्ययनम्। . ४६१ मार्गाने (बहुसमा के०) बहुसमानि एटले घणा खरा सम , विषम नथी, एम. (वियागरे के.) व्यागृणीयात् एटले कहे. ॥ ३ ॥ (दीपिका.) प्रयोजन उत्पन्ने सति पुनः साधुरेवं वदे दित्याह । साधुः संखडिं इति ब्रूयात् साधुकथनादौ संकीर्णा संखडीत्येवमादि । पणितार्थ इति तथा स्तेनकं वदेत् शैदकादिकर्मविपाकदर्शनादौ । पणितेनार्थोऽस्येति पणितार्थः । प्राणयूतप्रयोजन इत्यर्थः। तथा बहु समानि तीर्थानि आपगानां नदीनामिति व्यागृणीयात् । साध्वादिविषय इति ॥ ३७॥ ( टीका.) प्रयोजने पुनरेवं वदे दित्याह । संखडि त्ति सूत्रम् । संखडि संखडिं ब्रूयात् । साधुकथनादौ संकीर्णा संखडीत्येवमादि । पणितार्थ इति स्तेनकं वदेत् । शै: दकादिकर्मविपाकदर्शनादौ पणितेनार्थोऽस्येति पणितार्थः । प्राणद्यूतप्रयोजन - त्यर्थः । तथा बहुसमानि तीर्थानि आपगानां नदीनां व्यागृणीयात् । साध्वादिविषय इति सूत्रार्थः ॥ ३ ॥ तदा नश्न पुन्नाज, कायतिऊ त्ति नो वए। नावादि तारिमान त्ति, पाणिपिऊ त्ति नो वए ॥३७॥ . (अवचूरिः) वाग्विधिप्रतिषेधाधिकार एवेदम् । तथा नद्यः पूर्णा इति नो वदेत् प्रवृत्तिदोषात् । कायतरणीयाः शरीरतरणयोग्या इति नो वदेत् । नौनिस्तरणीयास्तरणयोग्या इति नो वदेत् । तटस्थप्राणिपेया इति नो वदेत् ॥ ३ ॥ (अर्थ.) वाणीना विधिनातथा प्रतिषेधना अधिकारमांज वली कहे .तहाश्त्यादि सूत्र. (तहा केक) तथा एटले तेमज पूर्वोक्त साधुए (ना के०) नद्यः एटले नदी (पुन्ना के) पुर्णाः एटले परिपूर्ण जरेलीबे, तेमज (कायतिजा के०) काय" तरणीयाः एटले शरीरवडे तरवा योग्य बे, (त्ति के०) इति एटले आ रीते (नो वए के) नो वदेत् न कहेवं. तथा (नावाहिं के०) नौनिः एटले नौका ( होडी) वडे खा करीने (तारिमाज त्ति के) तरणीया इति एटले तरवा योग्य जे आ रीते तथा एम (पाणि पिज त्ति के) प्राणिपेया इति एटले तट उपर रहेला प्राणिथी जेमना ज़ल. 143 पीवाय एवा ले आ रीते (नोवए के०) नोवदेत् एटले न बोलवू. ॥ ३० ॥ .. . ___ (दीपिका.) वाग्विधिप्रतिषेधाधिकार एवेदमाह । साधुरिति नो वदेत् ।इतीति SH" किम् । नद्यः पूर्णा नृताः । कथम् । प्रवृत्तश्रवणनिर्वर्तनादिदोषात् । तथा काय तरणीयाः शरीरतरणयोग्या इत्येवं नो वदेत् । साधुवचनेन नो विघ्न इति प्रवर्त्तनादि a. जवा
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy