SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ ४यन राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. तदेवोसहिन पकान, नीलिमा ग्वीइ अ॥ लाइमा नजिमान त्ति, पिलुखज त्ति नो वए ॥ ३४ ॥ (अवचूरिः) तथैवौषधयः शाल्यादयः पक्का नीलिकाश्ववय इति वरचणका दिलक्षणाः। लवनवत्यो लवनयोग्याः । नर्जनवत्यो जर्जनयोग्यास्तथा पृथुकनया इति दा वदेत् ॥ ३४ ॥ (अर्थ.) (तहेव के०) तथैव एटले तेमज (सहि के०) उपध्यः एटले शाली, गहू प्रमुख उषधी ( पक्का के०) पक्काः एटले पाकेली , (अ के०) च एटले वली (नीलियार्ड बवी के) नीलावयः एटले वाल, चोला प्रमुख कगेल (लाश्मा के) लवनवत्यः एटले लणवा योग्य , (नडिआ के०) जजनवत्यः एटले टुंजवा योग्य जे, (त्ति के) इति एटले आ प्रकारे तथा (पिहखज त्ति के०) पृथुकनया इति एटले पोक करीने नदण करवा योग्य जे या प्रकारे (नो वए के०) नो वदेत् एटले न कहेवू. ॥३४॥ (दीपिका.) पुनराह । तथैव तेनैव प्रकारेण षधयः शाल्या दिलदणाः पक्का इति नो वदेत् । तथा नीलाः बवय इति वाचवलकादिफललदाणाः। तथा लवनवत्यो लवनयोग्याः। नर्जनवत्य इति ननयोग्याः। तथा पृथुकजदया इति नो वदेत् । पृथुकलक्षणयोग्या इति नो वदेदिति पदं सर्वत्र संबध्यते । पृथुका अर्बपक्कशाब्यादिषु क्रियन्ते । अनिधानदोषाः पूर्ववत् ॥३४॥ __ (टीका.) तहेव त्ति सूत्रम् । तथौषधयः शादयादिलणाः पक्का इति। तथा नीलाश्वय इति वा । वाचवलकादिफललक्षणाः । तथा लवनवत्यो लवनयोग्याः । नर्जनवत्य इति नर्जनयोग्याः । तथा पृथुकनदया इति पृथुकनदणयोग्याः। नो वदेदिति सर्वत्रानिसंबध्यते । पृथुका अर्धपक्कशाव्यादिषु क्रियन्ते । अनिधानदोषाः पूर्ववदिति सूत्रार्थः ॥३४॥ रूढा बहुसंनूआ, थिरा सढा विअ॥ गमिआन पसून, संसारानत्ति आलवे ॥ ३५॥ (अवचूरिः) कार्ये मार्गदर्शनादावेवमालपेत् । रूढाः प्रापुता बहुसंजूता निपन्नप्रायाः स्थिरा निष्पन्ना उत्तृता इति वा जपघातेच्यो निर्गता वा । गर्भिता अनिर्गतशीर्षकाः । प्रसूता निर्गतशीर्षकाः । संसाराः संजाततन्मुला इत्यालपेत् । पक्काद्यर्थयोजना कार्या वधिया ॥३५॥
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy