SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके सप्तमाध्ययनम्। .. ४५७ अतिचारेण न शकुवन्ति फलानि धारयितुमित्यर्थः।आम्रग्रहणं प्रधानवृदोपलदणम्। एतेन पक्वार्थ उक्तः । बहुनिवर्तितफलाः। बहनि निर्वतितानि बझास्थीनि फलानि येषु ते तथा । अनेन पाकखाद्यार्थः। वदे बहुसंनूताः। बहूनि पाकातिशयतः संजूतानि ग्रहणकालोचितानि फलानि येषु ते। अनेन वेलोचितार्थः । नूतरूपा इति वा पुनर्वदेत्।चूतानि रूपाणि अबकास्थीनि कोमलफलरूपाणि येषु ते अनेन टालार्थः ॥३३॥ ___(अर्थ.) कारण पडे तो आ रीते कहेवू एम कहे . असंथडा इत्यादि सूत्र. (श्मे के०) श्मे एटले आ (अंबा के०) आम्राः एटले आम्रवृदो जे ते (असंथडा के०) असमर्थाः एटले पोताना फलोनो नार धारण करवाने असमर्थ . ( पक्कफलवाला एम कहेवाने बदले आ रीते कहे.) तेमज (बहुनिवटिमा फला के०) बहुनिर्वर्तितफलाः एटले आ आम्र वृदोउपर गोटदीवाला फलो घणां बंधा गएलां बे. (पकावीने लक्षण करवा योग्य जे एम कहेवाने वदले आम कहे.) तेमज (बहुसंजूआ के०) बहुसंनूताः एटले आ आम्रादिवृदोने विषे परिपक्व फलो घणा तैयार थएलां डे. (अतिशय पक्क फलो बे, एम कहेवाने बदले आम कदेवं.) तेमज (वा के) अथवा (पुणो के०) पुनः (नूअरूवित्ति के०) नूतरूपा इति एटले गोटली बंधाया विनाना फलवाला एवा आ आम्र वृदादिक .(कोमल फलवाला इत्यादि कहेवाने बदले आम कहे.)॥ ३३ ॥ ___(दीपिका.) प्रयोजने पुनर्मार्गदर्शनादावेवं वदे दित्याह । असमर्था एते थाम्रा अतिनारेण नम्रा न शक्नुवन्ति फलानि धारयितुमित्यर्थः । आम्रग्रहणं प्रधानवृक्षाणामुपलक्षणम् । एतेन पक्वार्थ उक्तः। तथा बदनि निर्वतितानि बझास्थीनि फलानि येषु ते तथा । अनेन पाकखाद्यार्थ उक्तः । वदेत् बहुसंनूताः । बहनि संनूतानि रूपाणि पाकातिशयतो ग्रहणकालोचितानि फलानि येषु ते तथाविधाः । अनेन वेलोचितार्थ उक्तः । तथा नूतरूपा इति वा पुनर्वदेत् । नूतानि रूपाणि अबकास्थीनि कोमलफल- रूपाणि येषु ते तथा अनेन टालाद्यर्थ उपलदित इति ॥ ३३ ॥ (टीका.) प्रयोजने पुनर्मार्गदर्शनादावेवं वदे दित्याह । असंथड त्ति सूत्रम् । ' असमर्था एत थाम्रा अतिनारेण न शन्कुवन्ति फलानि धारयितुमित्यर्थः । थाम्रग्र। हणं प्रधानवृदोपलक्षणम् । एतेन पक्वार्थ उक्तः । तथा बहुनिवर्तितफलाः। बहनि निर्वतितानि बझास्थीनि फलानि येषु ते तथा । अनेन पाकखाद्यार्थ उक्तः । वदे. बहुसंनूताः । वहनि संनूतानि पाकातिशयतो ग्रहणकालोचितानि फलानि येषु ते तथा । अनेन वेलोचिताद्यर्थ उपलदित इति सूत्रार्थः ॥ ३३ ॥ . . . . .
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy