SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके सप्तमाध्ययनम् । . ४थए (अर्थ..) एम न बोलवू तो कारण पडे शीरीते बोलवं ते कहे .पूर्वोक्त उषधी (रूढा के०) रूढाः एटले उत्पन्न थएनी बे, (बहुसंजूआ के०) बहुसंनूताः एटले घणे नागे निष्पन्न थएली, (थिरा के०) स्थिराः एटले निष्पन्न थएली , (विश्र के०) अपिच एटले वली (ऊसढा के) उत्सृताः एटले उपघातथी नीकलेली बे, तेमज (गनिया के०) गर्जिताः एटले जेना डोडा बहार नीकल्या नथी एवी (पसूार्ड के) प्रसूताः एटले जेना डोडा बहार नीकल्या बे एवी तथा (संसारा के) संसाराः एटले डांगर प्रमुख सार वस्तु जेने माथे तैयार थर रही डे एवी , (त्ति . के०) इति एटले ा प्रकारे (थालवे के) आलपेत् एटले कहे. ॥ ३५ ॥ ... (दीपिका.) प्रयोजने पुनर्मार्गदर्शनादौ एवमालपेदित्याह । साधुः एवमालपेत् । एवं किमित्याह । रूढाः प्रापुर्जुताः बहुसंनूता निष्पन्नप्रायाः । स्थिरा निष्पन्नाः। जमृता इति वा उपघातेन्यो निर्गता इति वा । तथा गर्जिता अनिर्गतशीर्षकाः। प्र. सूता निर्गतशीर्षकाः । संसाराः संजाततन्मुलादिसारा इत्येवमालपेत् । पक्काद्यर्थयोजना खधिया कार्या ॥ ३५॥ .. (टीका.) प्रयोजने पुनर्मार्गदर्शनादावेवमालपेदित्याह । रूढ त्ति सूत्रम् । रूढाः प्रापुञ्जूताः । बहुसंनूता निष्पन्नप्रायाः। स्थिरा निष्पन्नाः । उत्सृता इति जपघातेच्यो निर्गता इति वा । तथा गनिता अनिर्गतशीर्षकाः । प्रसूता निर्गतशीर्षकाः । संसाराः संजाततन्मुलादिसारा इत्येवमालपेत् । पक्काद्यर्थयोजना खधिया कार्येति सूत्रार्थः॥३५॥ तदेव संखमि नच्चा, किच्चं कळंति नो वए॥ तेणगं वावि वन्नित्ति, सुतिबित्ति अ श्रावगा ॥३६॥ ___(अवचूरिः) तथैव संखमि ज्ञात्वा करणीयेति पित्रादिनिमित्तं सांवत्सरिका कायवैषेति नो वदेत् । मिथ्यात्वोपबृंहणादोषात् । स्तेनकं वा वध्य इति नो वदेत्। सुतीर्था इति च । चशब्दादुस्तीर्था इति च । आपगा नद्यः । केनचित्पृष्टः सन् नो व.. देत् । अधिकरणादिदोषात् ॥ ३६ ॥ . (अर्थ.) साधुए वाणी शीरीते बोलवी तथा न बोलवी ए अधिकारमा श्रा बीजें 'कहे . ( तहेव के ) तथैव एटले तेमज ( संखमि के०) संखमि एटले जेने विषे प्राणियोनां आयुष्यो खंमित थाय बे एवी क्रियाने ( नच्चा के०) ज्ञात्वा एटले जा. पीने (करणिकं ति के०) करणीयति एटले पित्रादिकनी तृप्तिने अर्थे श्रा अवश्य 'करवीज आ रीते ( नो वए के) नो वदेत् एटले न बोलवू. (वा के) वा एटो
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy