SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ . दशवैकालिके षष्ठमध्ययनम्। ... . ३ए कोथी पासे न जवाय एवा (जायतेनं के) जाततेजसं एटले अग्निने (जलश्त्तए के०) ज्वलयितुं एटले ज्वलन करवाने (न खंति के०) श्छता नथी॥ ३३ ॥ (दीपिका.) सांप्रतं नवमस्थान विधि कथयति।साधवः जाततेजसमनिकायं मनःप्रतिनिरपि ज्वलयितुमुत्पादयितुं वृद्धिं प्रापयितुं न श्छन्ति। किंनूतं जाततेजसम्। पापकं पाप एव पापकस्तम् । कथम् । प्रनूतजीवसंहारकारकत्वात् । पुनः किंनूतम्।। जाततेजसम् तीक्ष्णं बेदकरणखरूपमन्यतरं शस्त्रमेकधारादिशस्त्ररूपं न । किंतु सर्वतोधारशस्त्रम् श्रत एव सर्वतोऽपि उराश्रयं सर्वतोधारत्वेनानाश्रयणीयमित्यर्थः ॥ ३३ ॥ (टीका. ) सांप्रतं नवमस्थान विधिमाह । जायतेथे ति सूत्रम् ।जाततेजा अग्निःतं जाततेजसं नेहन्ति । मनःप्रतिनिरपि पापकं पाप एव पापकस्तं प्रनूतसत्त्वापकारित्वेनाशुलमित्यर्थः । किं नेबन्तीत्याह । ज्वलयितुमुत्पादयितुं वृर्षि वा नेतुम् । किंवि: शिष्टमित्याह । तीक्ष्णं बेदकरणात्मकमन्यतरत् शस्त्रं सर्वशस्त्रम् । एकधारादिशस्त्रव्यक्छेदेन सर्वतोधारशस्त्रकल्पमिति जावः ।अत एव सर्वतोऽपि उराश्रयं सर्वतोधारत्वे: .. नानाश्रयणीयमिति सूत्रार्थः ॥ ३३ ॥ पाईणं पडिणं वा वि, उहँ अणुदिसामवि ॥ अहे दाहिणन वा वि, ददे उतरवि अ॥३४॥ - (श्रवचूरिः) प्राच्या प्रतीच्यां वापि ऊ मनुदिदवपि। सप्तम्यर्थे षष्ठी । अधों .. दक्षिणतश्चापि दहति नरमीकरोति उत्तरतोऽपि च ॥ ३४ ॥ (अर्थ.) एज वली स्पष्ट करता थका कहे . ते अग्नि (पाहणं के) प्राच्यां एटले पूर्व दिशामां तथा (पडिणं के०) प्रतीच्यां एटले पश्चिम दिशामां (उडूं के०)जीम् एटले ऊर्ध्व दिशामां अने (अणुदिसामवि के०) अनुदिव पि एटले विदिशिमा (अहे के) अधः एटले अधोदिशिमां तथा (दाहिण वा वि के०) दक्षिणतो वापि एटले दक्षिण दिशामां पण (उत्तर विश्र के)उत्तरतोऽपि च एटले उत्तर दिशामां पण दाह्य वस्तुने (दहे के०) दहति एटले बाले. . ॥ ३४ ॥ . (दीपिका.) एतदेव स्पष्टं कुर्वन्नाह । अमिरिति शेषः । प्राच्या पूर्वस्यां दिशि, तथा प्रतीच्या पश्चिमायां दिशि, उर्ध्वं, अणुदिसामवि । सप्तम्यर्थे षष्ठी। अध इति अधोदिशि, पुनर्दक्षिणतश्चापि, दाह्यं वस्तु दहति जस्मसात् करोति । सर्वासु दिनु विदिनु च जीवसंहारं करोतीत्यर्थः ॥ ३४ ॥ (टीका.) एतदेव स्पष्टयन्नाह । पाहणं ति सूत्रम् । प्राच्या प्रतीच्यां वापि पू.
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy