SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ ३एन राय धनपतसिंघ वहाउरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. यां पश्चिमायां चेत्यर्थः । ऊर्ध्वमनु दिदवपि । सुपां सुपो जवन्तीति सप्तम्यर्थे पष्ठी । विदिदवपीत्यर्थः । अधो दक्षिणतश्चापि दहति दाॉ जस्मीकरोत्युत्तरतोऽपि च । सर्वासु दिनु विदिक्कु च दहतीति सूत्रार्थः ॥ ३४ ॥ आणमेसमाधान, हववाहो न संस.॥ तं पश्वपयावहा, संजया किंचि नारजे ॥ ३५॥ __ (अवचूरिः) भूतानामेष आघातहेतुत्वात् आघातः । हव्यवाडग्निर्न संशयः । तं हव्यवाहं प्रदीपप्रतापनार्थमालोकशीतापनोदार्थ किंचित्संघटनादिना नारनते ॥३५॥ _ (अर्थ.) ए कारण माटे (नूआणं के०) जूतानां एटले नूतप्राणिमात्रने (एस के०) एषः एटले आ (हत्ववाहो के ) हव्यवाट् एटले अग्नि ( आघा के०) आघातः एटले आघातनो करनारो जे. तेमां (न संसर्च के०) न संशयः एटले संशय नथी. ते कारण माटे (तं के०) ते अग्निने (पश्व के०) प्रदीप एटले प्रदीपने अर्थे दीवाने अर्थे तथा (पयावहा के०)प्रतापार्थं एटले तापने अर्थे ( संजया के०) संयताः एटले साधु (किंचि के०) किंचित् एटले कांश्क पण (नारने के०) नारजन्ते आरंज करता नथी. ॥३५॥ (दीपिका.) यत एवं ततः किं कर्तव्यमित्याह । जूतानां स्थावरत्रसानामेष हव्यवाहो वन्हिः आघातो न संशयः। एवमेव तदाघात एवेति नावः। ततः कारणात् संयताः तं वह्नि प्रदीपार्थ प्रकाशकरणाय प्रतापनार्थं च शीतनांशाय किंचित् संघटनादिनापि न श्रारजन्ते साधुधर्मनाशननीत्या ॥ ३५ ॥ (टीका.) यतश्चैवमतो नूआण ति सूत्रम् । नूतानां स्थावरादीनामेष आघात आघातहेतुत्वादाघातः । हव्यवाहोऽग्निर्न संशय इत्येवमेवैतदाघात एवेति नावः । येनैवं तेन तं हव्यवाहं प्रदीपप्रतापनार्थमालोकशीतापनोदार्थं संयताः साधवः । किंचित्संघटनादिनापि नारजन्ते । संयतत्वापगमनप्रसङ्गादिति सूत्रार्थः ॥ ३५॥ तम्हा एअं विप्राणित्ता, दोसं उग्गश्वढणं ॥ तेनकायसमारंनं, जावजीवाई वजए ॥३६॥ (अवचूरिः ) तम्हा इति । सुगमम् ॥ ३६॥ (अर्थ.) (तम्हा के) तस्मात् एटले ते कारण माटे, साधु (जुग्गर वहणं के०) उर्गतिवर्धनं एटले पुर्गतिने वधारनार एवा ( एवं के०) एतं एटले आ (दोस) दोषं एटले दोषने ( विश्राणित्ता के०) विज्ञाय एटले जाणीने (तेउकायं के )
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy