SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ ___ ३७६ राय धनपतसिंघ बदाउरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. आजकायं न हिंसंति, मणसा वयसा कायसा॥ तिविदेण करणजोएण, संजया सुसमादित्रा॥३०॥ अानकायं विहिंसंतो, हिंसई न तयस्सिए॥ तसे अविवि पाणे, चस्कुसे अ अचस्कुसे ॥३१॥ तम्दा एअं विआणित्ता, दोसं झुग्गवढणं ॥ आनकायसमारंनं जावजीवाई वऊए ॥ ३२॥ . (श्रवचूरिः) उक्तः सप्तमस्थान विधिः। अथाष्टममाह । स्पष्टम् ॥३०॥३१॥३॥ (अर्थ.) हवे अष्टम स्थान विधि कहे . आत्रीशमी, एकत्रीशमी अने वत्रीशमी गाथानो अर्थ अनुक्रमे सत्तावीसमी, अहावीसमी, गणत्रीसमी गाथाना अर्थ समान करवो. मात्र फेर एटलो डे के, जे ठेकाणे त्रणे गाथामां पुढवीकाय एवं पद बे, ते ठेकाणे आत्रणे गाथामां अप्काय एवं पद , तेनो अर्थ अप्काय जीव एवो करवो. ॥३०॥३१॥३२॥ (दीपिका.) सप्तमस्थान विधिरुक्तः । अथाष्टमस्थानविधिः कथ्यते । इदं गाथात्रयं पृथिवीकायगाथात्रयं यथा पूर्वं व्याख्यातं तथा व्याख्येयम् । नवरं तत्र पृथिवीनाम्ना अत्राप्कायनाम्ना ॥ ३० ॥ ३१ ॥३॥ .. (टीका.) उक्तः सप्तमस्थानविधिः । अधुनाष्टमस्थानविधिमधिकृत्योच्यते। श्राजकायं ति सूत्रम् । सूत्रत्रयमकायानिलापेन नेयम्। ततश्चायमप्युक्त एव ॥३॥३१॥३॥ जायतेअंन श्छति, पावगं जलिश्त्तए॥ तिकमन्नयरं सद, सवन वि उरासयं ॥३३॥ (श्रवचूरिः) नवमस्थानमाह । जाततेजसमग्निं नेलन्ति मनःप्रतिनिरपि पापमेव पापकं प्रचूतसत्त्वापकारित्वेनाशुजम् । किं नेबन्तीत्याह । ज्वलयितुं वृद्धिं नेतुं तीक्ष्णं बेदकरणात्मकमन्यतरत्सर्वतोधारं शस्त्रं सर्वतोऽपि पुराश्रयं सर्वतोधारत्वेनानाश्रयणीयम् ॥ ३३ ॥ (अर्थ.) हवे नवमस्थान कहे जे. वली साधु (पावगं के०) पापकं एटले पापरूप (तिकं के०) तीक्ष्णं एटले तीक्ष्ण (अन्नयरं के०) अन्यतरत् एटले सर्वतो धारावाला (सबं के०) शस्त्र समान अने (सव के०) सर्वतः एटले सर्वस्थते (कुरासयं के)
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy