SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ ३६६ राय धनपतसिंघ बहारका जैनामसंग्रह, जाग तेतालीस (४३) - मा, बुद्धेभ्यो ज्ञाततत्त्वेन्यः ज्ञातार्थेभ्यो म द्रव्यसाधुभ्यः सकाशात् । किंनूतो निक्कुः । सुप्र पिहितेंद्रियः श्रोत्रादिनिरिन्द्रियैर्गाढं तडुपयुक्तः । पुनः किंभूतो निकुः । तीव्रलजः । तीना लगानाचार करणे यस्य स तीव्रला उत्कृष्टसंयम इत्यर्थः । पुनः किंनूतो निशुः । गुणवान् पूर्वोक्तप्रकारेण साधुगुणैः सहितः । ब्रवीमीति पूर्ववत् ॥ २० ॥ 1 इति पिएषणाध्ययने द्वितीयोदेशकः ॥ २ ॥ समाप्तं पिल्लेपणाध्ययनम् ॥ ५ ॥ ( टीका.) श्रध्ययनार्थमुपसंहरन्नाह । सिरिकऊण त्ति सूत्रम् । शिक्षित्वाधीत्य जिषणाशु किमुप्रमादिरूपाम् । केन्यः सकाशादित्याह । संयतेभ्यः साधुच्यो बुद्धेच्योऽवगतत्त्वेच्यः सकाशात् । ततः किमित्याह । तत्र निर्दोषणायां निकुः साधुः सुप्रणिहितेन्द्रियः श्रोत्रादि निर्गाढं तदुपयुक्तः तीव्रलऊ उत्कृष्टसंयमः सन् । अनेन प्रका रेण गुणवान् विहरेत् सामाचारीपालनं कुर्यादिति ब्रवीमीति पूर्ववदिति सूत्रार्थः । उक्तोऽनुगमः । सांप्रतं नयास्ते च पूर्ववदेव । व्याख्यातं पिंडैषणाध्ययनम् ॥ ५० ॥ इति श्रीहरिभद्रसूरिविरचितायां दशवैका लिकशब्दार्थवृत्तौ पिएकैषणाध्ययनं समाप्तम् ॥ ५ ॥ छाथ महाचारकथाख्यं षष्ठमध्ययनम् । नाण सदंसण संपन्नं, संजमे तवे रथं ॥ गणिमागमसंपन्नं, नकाणम्मि समोसढं ॥ १ ॥ रायाणो रायमचा य, मादणा अडवखत्तिय ॥ पुच्छंति निदुप्पाणो, कहं ने खायारगोयरे ॥ २ ॥ ( अवचूरि : ) अथ महाचारकथाख्यं षष्ठमध्ययनमारज्यतेऽस्यायं संबन्धः । इह पूर्वाध्ययने जिक्षाशोधिरुक्ता । इह तु गोचरगतेन सता स्वाचारं पृष्ठेन तद्विदापि महाजनसमक्षं न तत्रैव विस्तरतः कथयितव्यमित्यपित्वालये गुरवो वा कथ यन्तीति वाच्यम् । इत्येतदुच्यते । ज्ञानं मतिश्रुतज्ञानादि, दर्शनं क्षायोपशमिका दि, ताज्यां संपन्नं युक्तम् । संयमे पञ्चाश्रवविरमणादौ तपसि चानशनादौ रतमासक्तम् । गणोऽस्याऽस्तीति गणी तं गणिनमाचार्य गणसंपन्नं विशिष्टश्रुतधरम् । बह्रागमत्वेन प्राधान्यख्यापनार्थमेतत् । उद्याने समवस्तृतं स्थितं धर्मदेशनार्थं वा प्रवृत्तम् ॥ १ ॥ राजानो नरपत्यो मन्त्रिणो ब्राह्मणाः । श्रडुवत्ति तथा । क्षत्रियाः श्रेष्ठयादयः पृष्ठन्ति निनृतात्मानोऽसंचान्ताः कृताञ्जलयः । कथं ने जवतामाचारगोचरः क्रियाकलापः स्थितः ॥ २ ॥ (अर्थ. ) हवे ब्रुं महाचारकथानाम अध्ययन कहे बे. या अध्ययननो संबंध था
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy