SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ दशवेकालिके पञ्चमाध्ययने द्वितीय उद्देशः । ३६५ जयेत् परित्यजेत् । किंभूतं दोषम् । श्रगमतो ज्ञातपुत्रेण जगवता वर्द्धमानखामिना जापितमुक्तम् । किंनूतं मायामृषावादं अणुमात्रमपि स्तोकमात्रमपि किं पुनः प्रभूतम् । ( टीका.) प्रकृतमुपसंहरति । एवं च त्ति सूत्रम् । एतं च दोषमनन्तरोदितं सत्यपि श्रामण्ये किल्वि पिकत्वादिप्राप्तिरूपं दृष्ट्वागमतो ज्ञातपुत्रेण जगवता वर्द्धमानेन जापितमुक्तम् | अणुमात्रमपि स्तोकमात्रमपि किमुत प्रभूतं मेधावी मर्यादावर्त्ती मायामृषावादमन्तरोदितं वर्जयेत्परित्यजेदिति सूत्रार्थः ॥ ४५ ॥ सिकिऊण निकेसणसोहिं, संजयाण बुझाए समासे ॥ तच निकुसुमपिदिदिए, तिलक गुणवं विदरिकासि त्ति वेमि ॥ ५० ॥ संमत्तं पिंडेपणानामप्रयणं पंचमं ॥ ५ ॥ ( अवचूरिः ) अध्ययनार्थमुपसंहरन्नाह । शिक्षित्वा निदेषणाशुद्धिं संयतेच्यो बुद्धेभ्यो साधुभ्योऽवगत तत्त्वेन्यः । न द्रव्यसाधुभ्यः सकाशात् । तत्र निदैषणायां निक्षुः सुप्रणिहितेन्द्रियः श्रोत्रादिनिर्वा तदुपयुक्तः । तीव्रो लागुणोऽसंयमकरणे यस्य स उत्कृष्टसंयम इत्यर्थः । अनेन प्रकारेण गुणवान्विहरेत् ॥ २० ॥ इत्यवचूरिकायां पिएकैषणाध्ययनं पञ्चमम् ॥ २० ॥ ( अर्थ. ) हवे अध्ययननो उपसंहार करता बता जे करवुं ते कहे वे. (बुद्धाएं के०) बुद्धानां एटले बुद्ध, तत्त्वना जाए एटले द्रव्यसाधु नहि एवा (संजयाणं के० ) संयतेन्यः एटले संयत एवा गुर्वादि साधुना ( सगासे के० ) सकाशात् एटले पासेयी ( निरके सोहिं के०) पिणाशुद्धिं एटले निषणानी शुद्धिने ( सिकिऊ के० ) शि दित्वा एटले शीखीने, मणीने ( तब के०) तत्र एटले ते एषणा समितिने विषे ( निरक hu ) निकुः एटले साधु ( सुप्पणि हिदिए के० ) सुप्रणिहितें प्रियः एटले निश्चल - समताजावे राख्या वे पांचे इंद्रियो जेणे एवो थयो बतो ( तिवला के० ) तीव्रलः एटले अनाचार करवामां तीव्र लावालो तथा ( गुणवं के० ) गुणवान् एटले पूर्वोक्त (साधुगुणसहित एवो ते साधु ( विहरिका के० ) विहरेत् एटले विचरे. (त्ति वेमि के० ) इति ब्रवीमि एटले श्रीवीरजगवाने एम कहेल वे तेप्रमाणे हुं कहुं तुं. ॥ ५० ॥ इति श्रीदशवैकालिकवालाववोधे पंचमाध्ययन संपूर्ण ॥ ५ ॥ व ( दीपिका . ) याध्ययनार्थमुपसंहरन्नाह । तत्र निपणायां निर्विहरेत् सामाचारपालनं कुर्यात् । किं कृत्वा | जिंकेपणाशुद्धिं पिएममार्गणशुद्धिमुरुमा दिरूपां शित्वाधीत्य । केन्यः सकाशादित्याह । संयतेच्यः साधुत्र्यः । किंविशिष्टेन्यः संयतेज्यः । 1
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy