SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ . . दशवैकालिके षष्ठमध्ययनम् । ३६४ प्रमाणे केः-पूर्वे पांचमा अध्ययनमां साधुए निर्दोष आहार सेवो एम कडं. हवे ते थाहार जे संयमवंत होय तेज लहे, माटे बहा अध्ययनमा अढार स्थानकरूप संयमनो आचार कहे. हवे ते पूर्वोक्त अध्ययनमां निर्दोष आहारने अर्थे साधु गोचरीये गयो होय तिहां राजा विगेरे पूजे के, हे साधो! तमारो आचार केवो . त्यारे ते कहे, जो साधुनो श्राचार सांजलवानो तमारो नाव होय, तो उद्यानमां श्राचार्य समोसख्या बे. तिहां जश् साधुनो याचार पूडो. ते सर्व कहेशे. ते श्राचार्य केवा ते कदे . ( नाण के) ज्ञान ते श्रुतज्ञानादिक ( दसण के०) दर्शन ते सम्यक्त्व अझारूप, तेणे करी (संपन्नं के०) संपन्नं एटले सहित (संजमेणके०) संयमे एटले सत्तरनेद संयमने विषे तथा (तवे के ) तपसि एटले वारजेदवाला तपने विषे (रयं के०) रतं एटले रक्त एवा अने (आगमसंपन्नं के०) आगमसंपन्नं एटले शागम जे सिद्धांत तेवडे संपूर्ण नरेलाअर्थात् छादशांगीना जाणनार एवा(उजाणम्मि के) उद्याने एटले ग्रामानुग्राम ते एक गामथी वीजे गाम एम अनुक्रमे विहार करता थका उद्यानने विषे (समोसढं के०) समवसृतं एटले समोसख्या एवा आचार्य प्रत्ये राजादिक लोको पू..॥१॥ (रायाणो के०) राजानः एटले राजा (य के०) च एटले वली (रायमच्चा के ) राजामात्याः एटले राजाऊना अमात्य जे मंत्री (माहणा के०) ब्राह्मणाः एटले ब्राह्मणो (अव के०) अथवा (खत्तिथा के०) क्षत्रियाः एटले जातिवंत सूर्यवंशी प्रमुख क्षत्रियो ते (निहुअप्पाणो के) निनृतात्मानः एटले असंत्रांत थका निश्चल मनथी हाथ जोडीने (पुठंति के) पृढ़ति एटले पूठे. शुं पूछे तो के, हेनगवन् ! (ने के०) जवतां एटसे तमारो (थायारगोअरो के०) आचारगोचरः एटले जे क्रियाकलापनो आश्रय करी तमे रहेला बो ते क्रियाकलाप ( कहं के ) कथं एटले केवी रीतेने ते कहो.॥२॥ (दीपिका.) व्याख्यातं पिएमषणाध्ययनमधुना महाचारकथाख्यमध्ययनमारन्यते । थस्य चाध्ययनस्यायमनिसंवन्धः । इह इतः पूर्वाध्ययने साधोनिक्षाविशुछिरुक्ता। इह तु गोचरप्रविष्टेन सता स्वस्य श्राचारं पृष्टेन श्राचारझेनापि महाजनसमदं तत्रे. • व स्थाने विस्तरतो न कथयितव्यम् । अपितूपाश्रये गुरवः कथयिष्यन्तीति वक्तव्यम्। • इत्येतपुच्यते। इत्यनेन संवन्धेन आयातमिदमध्ययनमिति । तथाहि गायात्रयेणोक्ति- मेलनम् । राजानो नरपतयः, राजामात्याश्च मंत्रिणः, ब्राह्मणाः प्रसिझाः, थदुवत्ति तथा क्षत्रियाः श्रेष्ठ्यादयः, साधु प्रतीति वन्ति । इतीति किम् । कथं ने नजावतामाचारगोचरः क्रियाकलापः। यं प्रति त्वं स्थितोऽसि । किंता राजादयः। निनृता
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy