SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ ३४८ राय धनपतसिंघ बहारका जैनागमसंग्रह, नाग तेतालीस (४३) - मा. वली ( महरं के० ) तरुण प्रत्ये. वाशब्द बे तेथी मध्यवयवालाने पण तथा ( महलगं के० ) महलकं एटले वृद्ध प्रत्ये ( न जाइका के० ) न याचेत एटले याचना करे नहि. केम के, जो वंदना करनारने याचना करे तो ते वंदना करनारना मनमां श्रवला परिणाम थाय. तेथी तेनी जावना जंग पामे. वली सूजता अन्नादिकनामावी याचना करनार साधुने अन्न पे नहि तो पण ते साधु (एं के० ) एनम् एटले एने (फरस ० ) परुषं एटले कठोर वचन ( न वए के० ) न वदेत् एटले बोले नहि. अर्थात् एमन कहे, जे अमने अन्न आपतो नथी, तेथी तारुं करेलुं वंदनादिक सर्व वृथा बे ॥ २५ ॥ ( दीपिका. ) पुनः किंच साधुः स्त्रियं वा, पुरुषं वा अपिशब्दात् नपुंसकं वा, डहरं तरुणं वा, महलकं वृद्धं वा, वाशब्दाद् मध्यमं वा, वन्दमानं सन्तं नकोऽयमिति ज्ञात्वा न याचेत । कथम् | याचने तेषां विपरिणामो भवति । यतीनामुपरि जावो जवति । अन्नादीनामजावे याचितस्यादाने न चैनं परुषं कठोरं ब्रूयात् । किं परुषम् । वृथा ते वन्दनं यदि न ददासीत्यादि । पाठान्तरं वा । वन्दमानो न याचेत ललिव्याकरणेन । शेषं पूर्ववत् ॥ २५ ॥ 1 ( टीका. ) इछि ति सूत्रम् । स्त्रियं वा पुरुषं वापि । अपिशब्दात्तथाविधं नपुंसकं वा । डहरं तरुणं, महलकं वा वृद्धं वा । वाशब्दान्मध्यमं वा । वन्दमानं सन्तं जड़कोऽयमिति न याचेत विपरिणामदोषात् । अन्नाद्यजावेन याचितादाने न चैनं परुषं ब्रूयाथा ते वन्दनमित्यादि । पाठान्तरं वा । वन्दमानो न याचेत ललिव्याकरणेन । शेषं पूर्ववदिति सूत्रार्थः ॥ २७ ॥ जे न वंदे न से कुप्पे, वंदिनु न समुक्कसे ॥ एवमने समापस्स, सामानसुचिइ ॥ ३० ॥ ( अवचूरिः ) यो न वन्दते न तस्य कुप्येत् । वन्दितो नृपादिना न समुत्कर्षेत् । एवमन्वेषमाणस्य जगवदाज्ञामनुपालयतः श्रामण्यमनुतिष्ठत्यख हितम् ॥ ३० ॥ (अर्थ) वली साधु जे बे ते - ( जे के० ) यः एटले जे कोइ गृहस्थादिक होयते पण जो पोताने ( न वंदे के० ) न वन्देत एटले न वांदे, तो पण ( से के० ) तस्मै एटले ते गृहस्थ उपर ( न कुप्पे के० ) न कुप्येत् ऐटले कोपायमान थाय नहि. तेमज वली राजादिक महोटा लोकोए ( वंदि के० ) वंदितः एटले वंदन करेलो साधु (न समुक्कसे के०) न समुत्कर्षेत् एटले अजिमान न करे. ( एवं के०) उपर कड़े
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy