SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके पश्चमाध्ययने दितीय उद्देशः। .. ३०ए ला बे प्रकारे (अन्नेसमाणस्स केu) अन्वेषमाणस्य एटले जिनाझा प्रमाणे चालनारा -- साधुनुं । ( साममं के०) श्रामण्यं ए साधुपणुं ( अणुचि के ) अनुतिष्ठति एटले अखंड रहे बे. ॥ ३० ॥ (दीपिका.) तथा पुनः किंन्नूतः। यः साधुर्यो गृहस्थादिकोऽपि न वन्दते तदा न कुप्येत् नावन्दमानस्योपरि कोपं कुर्यात्। तथा केनापि राजादिना यदि वन्दितस्तदा न समुत्कर्षेन्नोत्कर्ष कुयात् । एवमुक्तप्रकारछयेनान्वेषमाणस्य जगवदाज्ञयानुपालयतः श्रामण्यं यतित्वमनुतिष्ठत्यखएमम् ॥ ३० ॥ - (टीका.) तथा जे ण वंदि ति सूत्रम् । यो न वन्दते कश्चिगृहस्थादिः। न तस्मै कुप्येत् । तथा वन्दितः केनचिन्नृपादिना न समुत्कर्षेत् । एवमुक्तेन प्रकारेणान्वेषमाणस्य जगवदाज्ञामनुपालयतः श्रामण्यमनुतिष्ठत्यखएममिति सूत्रार्थः ॥ ३० ॥ ... सि एग लडूं, लोनेण विणिगृह॥ मामेयं दाश्यं संतं, दणं सयमायए ॥३१॥ (अवचूरिः) स्वपदस्तेयप्रतिषेधमाह । स्यादेकको लब्ध्वोत्कृष्टमाहारं लोने... नानिष्वङ्गेण विनिग्रहते । मा समेदं जोजनजातं दर्शितं सत् दृष्ट्वा खयमाचार्यादिरादद्यात् ॥ ३१॥ _ (अर्थ, ) हवे पोताना पदने विषे चोरीनो प्रतिषेध कहेजे. (सिया एगळ के०) स्यादेकः कश्चित् एटले जो कदाचित् को एक जघन्य साधु (लहुं के०) लब्ध्वा एटले गोचरीए प्राप्त श्रयेला उत्तम आहारने पामीने (लोनेण के०) लोजेन एटले लो. नथी (विणिगृह के०) विनिगृहते एटले नीरस आहार जपर राखी उत्तम आहारने ढांकी दे. कारण के, ते एम जाणे के ( मेयं के०) ममेदं एटले आ प्रत्यक्ष मने मलेलो मारो आहार जो गुरुने (दाश्यं संतं के) दर्शितं सत् देखाड्यो तो ते श्रा. हारने गुरु ( दखूण के.) दृष्ट्वा एटले जोश्ने (मा सयमायए के०) मा स्वयमादद्यात् एटले रखे पोते ग्रहण करे. अर्थात् घणी महेनतथी मारा आणेला आहारने गुरु जो देखे तो लश्ले तो मने सारं अन्न खावा मले नहि. तेमाटे प्रबन्न राखं एम मानीने सरस आहारने नीरस आहारथी ढांके. ॥ ३१॥ (दीपिका.) अथ स्वपदस्तेयस्य प्रतिषेधमाह । स्यात् कदाचित् साधुरेकः कश्चिदत्यन्तजघन्यो लब्धमुत्कृष्टमाहारं लोनेन आहारगृड्या विनिगूहते अंतप्रांतादिनाहारेण तमुत्कृष्टमाहारमाछादयेत् । कथम् । अहमेव नोदय इति । कि
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy