SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ ..दशवैकालिके पञ्चमाध्ययने द्वितीय उद्देशः। -- ३४ .. (टीका.) एवं च जावयेत् । बहुं ति सूत्रम् । बहु प्रमाणतः प्रजूतं परगृहेऽसंयतादिगृहेऽस्ति विविधमनेकप्रकारंखाद्य स्वायम्। एतच्चाशनाद्युपलदाणम् । न तत्र पएिकतः कुप्येत् सदपि न ददातीति न रोषं कुर्यात् । किंतु श्छा चेद्दद्यात् परो न वेति । श्वा परस्य न तत्रान्यत् किंचिदपि चिन्तयेदिति सामायिकबाधनादिति सूत्रार्थः ॥ २७॥ ....... सयपासणवळ वा, नत्तं पाणं व संजए॥ ...... : अदितस्स न कुप्पिका, पच्चरके वि अदीस ॥ ॥ ...... (अवचूरिः) एतदेव विशेषेणाह । शयनासनवस्त्रं चेत्येकवन्नावः। नक्तं पानकं वा संयतोऽददतो न कुप्येत्प्रत्यदेऽपि च दृश्यमाने शयनासनादौ ॥ २ ॥ (अर्थ.) हवे तेज विशेषे करी कहे . ( संजए के) संयतः एटले संयत साधु (सयण के) शयन. (आसण के०) श्रासन (वढं के०) वस्त्रं एटले वस्त्र, (वा के०) वली (जत्तं के०) जक्तं एटले नात अन्न (पाणं के) पानं एटले जल प्रमुख तेने (अ'दितस्स के०) अददतः एटले न श्रापता एवा गृहस्थ उपर ( न कुप्पिजा के०) न कुप्येत् एटले कोप करे नहि. वली ते पूर्वोक्त वस्तु (पञ्चके वि के०) प्रत्यदेऽपि एटले प्रत्यक्षपणे (दीस के०) दृश्यमाने एटले देखाय तोपण साधु तेनाउपर क्रोधायमान थाय नहि. कषाय प्रकट न करे. ॥ २ ॥ ___ (दीपिका.) एतदेव विशेषेणाह । संयतः शयनम्, आसनं, वस्त्रं, नक्तं, पानकं वाददतः तत्स्वामिनो न कुप्येददातुरुपरि न कोपं कुर्यात् । क सति । तत्स्वामिनः शयनासनादौ प्रत्यदेऽपि च दृश्यमाने ॥ २७ ॥ ( टीका.) एतदेव विशेषेणाह । सयण त्ति सूत्रम् । शयनासनवस्त्रं चेत्येकवन्नावः । जक्तं पानं वा संयतोऽददतो न कुप्येत्तत्स्वामिनः प्रत्यदेऽपि च दृश्यमाने शयनासनादाविति सूत्रार्थः ॥ ३०॥ ..... इडिअं पुरिसं वा वि,डहरं वा महलगं॥ . . . वंदमाणं न जाश्जा, नो अणं फरुसं वए॥शए॥ ... (श्रवचूरिः ) स्त्रियं पुरुषं वा।अपेनपुंसकं वा। तरुणं वृद्धं वा।वा शब्दान्मध्यमम् । वन्दमानं सन्तं नजकोऽयमिति न याचेत । अन्नाद्यनावे याचितादाने न चैनं परुषं ब्रूयाथा ते वन्दनमिति ॥ २ ॥ " (अर्थ.) वली साधु पोताने (वंदमाणं के) वंदन करती एवी । (नियं के०) स्त्रियं एटले स्त्रीप्रत्ये (वा के०)अथवा (पुरिसं के) पुरुषं एटले पुरुष प्रत्ये तथा
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy