SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके पञ्चमाध्ययने द्वितीय उद्देशः । तरुण एवा प्रवाल (आमगं के० ) अशस्त्रपरिणत आए के० ) परिवर्जयेत् एटले त्याग करे. ॥ १७ ॥ ३.४१ परिणम्या होय, तेने ( परिव ( दीपिका . ) पुनः किं किं तदाह । वृक्षस्य चिञ्चिणिकादेर्वा, तृणस्य वा मधुरतृयादेः, अन्यस्यापि हरितस्यार्जकादेश्च, तरुणकं वा प्रवालमामकमपरिणतं सचित्तम् । संयतः पूर्वगथोक्तं शालूरादि सप्तकं चिंचिणिकादित्रयस्य तरुणप्रवालं च सचित्तं परिवर्जयेत् ॥ १५ ॥ ( टीका. ) किंच तरुणयं ति सूत्रम् । तरुणं वा प्रवालं पल्लवं वृक्षस्य चिञ्चिणिकादेस्तृणस्य वा मधुरतृणादेः अन्यस्य वापि हरितस्यार्यकादेराममपरिणतं परिवर्जयेदिति सूत्रार्थः ॥ १७ ॥ तरुणियं वा बिवाडिं, मियं नयिं सई ॥ दितियं पडिआइके, न मे कप्पर तारिसं ॥ २० ॥ ( अवचूरिः ) तरुणां वासंजाताम निष्पन्नां विवाडि मुजादिफलिमामाम सिद्धां नर्जितां चष्टां सकृदेकवारम् ॥ २० ॥ अर्थ. ) वृत्ति संयमी साधु ( तरुणियं वा के० ) तरुणां एटले जेमां दाणो हजी वं नयी एवी ( बिवार्डि के० ) मगप्रमुखनी फली ते केवी तो के (आमिश्रं के० ) कां एटले काची अपक तथा ( सयं के० ) सकृत् एटले एकवार ( नयिं ho) नर्जितां एटले पकावेली तेने (दितियं के० ) ददतीं एटले बहोरावनार एवी श्राविकाने ( पडियारके के० ) प्रत्याचक्षीत एटले कहे के, ( तारिसं के० ) ता - दृशं एटले तेवो आहार (मे के०) मुने (न कप्पइ के०) न कल्पते एटले कल्पे नहि. ॥२०॥ (पिका.) पुनः संयतः किं कुर्यात्तदाह । निकुः एवंविधां स्त्रियं प्रति इति वदेत् । इत् किम् । न मे मम एतादृशं जोजनं कल्पते । किं कुर्वतीं स्त्रियम् । विवाडिं मुद्रादिपं म् । किंविशिष्टां विवाडिम् | तरुणां वा असंजातां तथा पुनः नर्जितां । पुनः 1 नूताम् । श्रामाम सिद्धां सचेतनां सकृदेकवारं ददतीम् ॥ २० ॥ ( टीका. ) तथा तरुणियं ति सूत्रम् । तरुणां वा संजातां विवाडिमिति मुद्रादिफलिम्, श्रामाम सिद्धां, सचेतनां तथा नर्जितां सकृदेकवारं ददतीं प्रत्याचक्षीत न मम कल्पते तादृशं भोजनमिति सूत्रार्थः ॥ २० ॥ >
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy