SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ ३४२ राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. :: तदा कोलमणुस्सिन्नं, वेलुअं कासवनालिअं॥ तिलपप्पडगं नीम, आमगं परिवजए॥१॥ (अवचूरिः) तथा कोलं बदरमखिन्नमयुदकाच्यामनापादितविकारान्तरं, वेणुकं वंशकरिवं,कासवनालिकां श्रीपर्णीफलं, तिलपर्पटकं तिलपिष्टमयं, नीपम् नीपः कदंबकस्तत्फलम् । अखिन्नं सर्वत्र योज्यम् ॥२१॥ (अर्थ.) ( तहा के) तथा एटले तेमज वली (अणुस्सिन्नं के ) अस्विन्नं एटले नहिं रांधेला एवा ( कोलं के०) बोर अणुस्सिन्न ए पद सर्वत्र जोडq. तथा (वेतुअं के) वेणुकं एटले वंशकारेलां तथा ( कासवनालियं के०) काश्यपनालिकां एटले श्रीपर्णवृदनुं फल ( तिलपप्पडगं के ) तिलनी पापडी ( नीमं के) नीमवृदनां फल, ते (श्रामगं के ) आमकं एटले. काचां सचित्त अशस्त्र एहवां ते सर्वने (परिवजाए के) परिवर्जयेत् एटले त्याग करे. ॥१॥ (दीपिका.) पुनः साधुः किं वर्जयेत्तदाह । साधुः कोलं बदरं वर्जयेत् । किंनतं कोलम् । अस्विन्नम्। अस्विन्नमिति पदस्य अर्थः सर्वत्र यो । पुनः तिलपर्पटकं पिष्टतिलमयं तथा नीमं नीमफलम्। एतत् सर्वमाम परिवर्जये धुः॥१॥ - (टीका.) तहा कोलं ति. सूत्रम् । तथा कोलं बदरम् । अखिन युदकयोगेनानापादितविकारान्तरम्, वेणुकं वंशकरिबम, कासवनालियं फलम् । अखिन्नमिति सर्वत्र योज्यम् । तथा तिलपर्पटं पिष्टतिलमयम्, नीम कलमामं परिवर्जयेदिति सूत्रार्थः ॥ १॥ तदेव चागलं पिठं, विडं वा तित्तनिवुडं ॥ तिलपिहपूपिन्नागं, आमगं परिवजए ॥२२॥ (अवचूरिः) तान्मुलं पिष्टं लोमित्यर्थः । विकर्ट वा शुद्धोदकं, तप्तानितमप्रवृत्तत्रिदणं तिल पिष्टं तिललोडे, पूतिपिण्याकं सर्षपखलम् ॥ ॥ (अर्थ.) (तहेव के०) तेमज (चाउलं के०) चावलनो (पिठं के०) पिष्टं एटले आटो तथा ( विकटं के० ) शुद्धोदक (वा के) अथवा (तत्तनिवुडं केप) तप्तनिवृतं ए. टले तपावीने टा९ पाडेलु जल (तिलपिठं के ) तिलपिष्टं ते तलनो लोट तथा (पूति पिसागं के०) पूति पिण्याकं एटले सरसवनो खोल (आमं के) काचो होय तो तेने (परिवजाए के) वर्जे.॥२२॥
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy