SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ ३४० राय धनपतसिंघ बहादुरका जैनागमसंग्रह नाग तेतालीस (४३) मा. सालु वा विरालियं, कुमुयं उप्पलनालियं ॥ मुगालिच्यं सासवना लियं, उचुखमं निधुमं ॥ १८ ॥ ( अवचूरिः) शालूकं वा उत्पलकन्दम्, विरालिकां पलाशकन्दरूपां पर्ववलिप्रतिप कन्दमित्यन्ये । कुमुदोत्पलनालौ प्रतीतौ । मृणालिकां पद्मिनीकन्दोखां, सर्षपनालिकां सिद्धार्थमञ्जरीम् । इक्कुखं मम निर्वृतं स चित्तम् । निर्वृतग्रहणं सर्वत्र संबध्यते ॥ १८ ॥ ( अर्थ. ) तथा ( निधुडं के० ) अनिर्वृतं एटले शस्त्रपरिणत नथी, एटले काचो सचित्त एवा ( सालु के० ) शालूकं एटले कमलनो कंद, ( वा के० ) अथवा (विrai ho ) विनिकां एटले पलाशनो कंद, ( कुमुत्र्यं के० ) कुमुदं एटले धोला चंद्र विकासी कमलनी अथवा ( उप्पलनाविां के० ) उत्पलनालिकां एटले नीलकम लालिका, किंवा ( मुपावित्र्यं के० ) मृणालिकां एटले कमलना तंतुया अथवा ( सासवनादि के० ) सर्पपनाविकां एटले सरशवनी मांमली, अथवा ( उखंड के० ) इकुखकं एटले सेलडीना कटका ॥ १८ ॥ ( दीपिका. ) पुनः किं किं वर्जयेदित्याह । शालूकं वा उत्पलकन्दम् विरालिकां पलाशकन्दरूपां, पर्व व लिप्रतिपर्वकंद मित्यन्ये । कुमुदोत्पलनाला प्रसिद्धौ । तथा मृणालिकां पद्मिनीकन्दोत्थाम् । सर्षपनाविकां सिद्धार्थमञ्जरीम् । तथा इदुखएकम् । एतत् शालूकांदि सप्तकं किंभूतम् । निर्वृतं सचित्तम् ॥ १८ ॥ (टीका.) तथा सालु ति सूत्रम् । शालूकं वा उत्पलकन्दं । विराविकां पलाशकन्दरू पाम् । पर्वव लिप्रतिपर्वव लिगतिपर्व कन्दमित्यन्ये । कुमुदोत्पलनालौ प्रतीतौ । तथा मृणालिकां पद्मिनीकन्दोछां सर्षपनालिकां सिद्धार्थकमञ्जरीं । तथा इदुख एम निर्वृतं स चित्तम् । एतच्चानिर्वृतग्रहणं सर्वत्राभिसंबध्यत इति सूत्रार्थः ॥ १८ ॥ तरुणगं वा पवालं, रुकस्स तणगस्स वा ॥ अन्नरस वा वि हरिप्रस्स, ग्रामगं परिवऊए ॥ १९ ॥ 1 ( अवचूरि : ) तरुणकं वा प्रवालं । वृक्षस्य चिञ्चिणिकादेः । तृणस्य वा मधुतृणादेः । अन्यस्य वापि हरितस्यार्जकादेः । याममपरिणतं परिवर्जयेत् ॥ १५ ॥ ( अर्थ. ) तथा ( वा के० ) अथवा ( रुकस्स के० ) वृक्षस्य एटले आमली यादिक वृनो ( वा के० ) अथवा ( तणगस्स के० ) तृणकस्य एटले तृणना ( वाविके० ) वा (अन्नस्स के० ) अन्यस्य एटले वीजा कोइ (हरिस्त के० ) हरितस्य एटले हरित्काय जीवना (तरुण गं वा पवालं के० ) तरुणं वा प्रवालं एटले
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy