SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके पञ्चमाध्ययने द्वितीय नदेशः । ३३५ विश्रा के० ) अवलंव्य एटले उटिंगण दइने ( न चिहिता के० ) न तिष्ठेत् एटले उजो रहे नहीं. ॥ ए ॥ ( दीपिका . ) क्षेत्रयतना उक्ता । अथ द्रव्ययतनामाह । संयतो यतिरर्गलां गोपुरकपाटा दिसंबंधिनी, परिघं कपाटकादिस्थगनं द्वारं शाखामयं, कपाटं द्वारयंत्रं वा अवलंव्य न तिष्ठेत् । कथम् । एवमवलम्वने लाघवविराधनादोषो जवेत् । किंभूतः संयतः । गोचरायगतो निक्षायां प्रविष्टः ॥ ए ॥ ( टीका. ) उक्ता त्रयतना । ऽव्ययतनामाह । अग्गलं ति सूत्रम् । अर्गलं गोपादिसंबन्धिनं, परिघं नगरद्वारा दिसंबन्धिनं द्वारं शाखामयं, कपाटं द्वारयन्त्रं वापि संयतः । अवलम्ब्य न तिष्ठेल्लाघव विराधनादोषात् । गोचराग्रगतो निकाप्रविष्टः । मुनिः संयत इति पर्यायौ तडुपदेशाधिकारादडुष्टावेवेति सूत्रार्थः ॥ ए ॥ सममा वा वि, किविणं वा वणीमगं ॥ नवसंकमंतं जत्तठा, पापडा एव संजय ॥ १० ॥ ( अवचूरिः) उक्ता ऽव्ययतना | जावयतनामाह । श्रमणं निर्यन्यादि, ब्राह्मणं धिग्ववापि, कृपणं वा पिंमोलकं वनीपकं, दरिद्रं चतुर्णामन्यतममुपसंक्रामन्तं पामीप्येन गच्छन्तमागच्छन्तं वा पानार्थं वा निक्षार्थं संयतः ॥ १० ॥ ( अर्थ. ) हवे जावयतना कहे बे. समणमिति (समणं के० ) श्रमणं एटले साधुने वा के० ) अथवा ( माहणं के० ) ब्राह्मणं एटले ब्राह्मणने अथवा (किविणं के० ) पण एटले पोतानुं धन संची जीख मागे ते कृपणने (वणीमगं के०) वनीपकं एटले रिद्धी पुरुष ए चार पुरुष मांहेलो कोइ पण ( जत्ता के० ) नक्तार्थं एटले आअ ( व के० ) अथवा ( पापठाए के० ) पाणीने अर्थे ( उवसंकमंतं के० ) संक्रामन्तं एटले सामो यावतो होय तो ॥ १० ॥ : ( दीपिका. ) उक्ता द्रव्यविराधना | जाव विराधनामाह । संयतः साधुः श्रमणं सूर्यन्यादिरूपं, ब्राह्मणं धिग्जातीयं, कृपणं वा पिंडोलकं, वनीपकं दरिद्रं एतेषां चतुणी ने. येऽन्यतममुपसंक्रामन्तं सामीप्येन गच्छंतमागच्छंतं वा । किमर्थ । नक्तार्थं पानार्थं वा १७ शं ( टीका. ) उक्ता द्रव्ययतना । जावयतनामाह । समणं ति सूत्रम् । श्रमणं निर्यदिरूपं, ब्राह्मणं धिग्वर्णं वापि कृपणं वा पिएकोलकं वनीपकं पञ्चानामप्यन्यतमम् या संक्रामन्तं सामीप्येन गच्छन्तं गतं वा जक्तार्थं पानार्थं वा संयतः साधुरिति सूत्रार्थः १०
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy