SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके पञ्चमाध्ययनम् । २७ मासवतीत्यर्थः । उचिता ऊर्ध्वस्था सती दानाय वा निषीदेत् । निषला वा पुनरुतिष्ठेत् ॥ ४० ॥ (अ.) सिया इति. ( कालमा सिंणी के० ) कालमा सिनी एटले जेमां प्रसूति या बे एवो नवमो मास जेने बे एवी ( गुब्विणी के० ) गुर्विणी एटले गर्भिणी स्त्री (साय के० ) स्याच्च एटले जो कदाचित् ( समणडाए के० ) श्रमणार्थं एटले साधु ( उहि के० ) उचिता एटले उनी होय तो साधुने हुं दान श्रपुं एवी बुद्धिथी ( निसी इजा के० ) निषीदेत् एटले अन्नादिक लेवा माटे बेसे, ( वा के० ) अथवा ( निसमा के० ) निषणा एटले प्रथम बेठेली होय . तो पबी साधुने अर्थे ( पुए के० ) पुनरुत्तिष्ठेत् एटले फरी ऊठे, ने साधुने वहोरावे. (तो ते न कल्पे. ) ॥ ४० ॥ ( दीपिका . ) किं, एवंविधा गुर्विणी स्त्री स्यात् कदाचिमणार्थं साधुनिमित्तं साधवे दानं ददामीति बुद्धथा उत्थिता सती नीषीदेत् । वाथवा निषमा सती स्वकायव्यापारेण पुनरुत्तिष्ठेत् । तदा साधुस्तदीयहस्तादाहारं न गृह्णीयादिति । किं विशिष्टा गुर्विणी | कालमा सिणी कालमासवती । गर्भाधानान्नवममासवतीत्यर्थः॥४०॥ . ( टीका. ) किंच, सिध्या य त्ति सूत्रम् । स्याच्च कदाचिच्च श्रमणार्थं साधुनि मित्तं गुर्विणी पूर्वोक्ता कालमासवती गर्भाधानान्नवममासवतीत्यर्थः । उचिता वा यथाकथंचिन्निषीदे निषणा ददामीति साधुनिमित्तम् । निषणा वा स्वव्यापारेण पुनरुत्तिष्ठेद् ददामीति साधु निमित्तमेवेति सूत्रार्थः ॥ ४० ॥ तं नवे जत्तपाणं तु, संजया कपिच्यं ॥ दिति पडिआइके, नमे कप्पर तारिसं ॥ ४२ ॥ (अवचूरिः) तद्भवेक्तपानं तुं निषीदनोज्ञानाच्यां दीयमानं संयतानामकल्पिकम् । स्थविरक पिकानाम निषी दनोवानाच्यां यथावस्थितया दीयमानं कल्पिकम् | जिनकदिपकानां तु श्रपन्नसत्त्वाद्य दिवसादारम्य सर्वथा दीयमानमकल्पिकमेव ॥ ४१ ॥ (अर्थ. ) ( तं के० ) तत् एटले ते ( उत्तपाणं तु ० ) नक्तपानं तु एटले अन्नपान (संजयाणं के० ) संयतानां एटले संयमी साधुने ( अकप्पिथं के० ) अकल्पिकं एटले लेवाने योग्य बे. (दितियं के० ) ददतीं एटले एवं सूतुं अन्नपान आपनारी श्राविकाने ( पाइके के० ) प्रत्याचक्षीत एटले कहे के, ( न मे कप्पर तारिसं के० ) न मे कल्पते तादृशं एटले महारे तेतुं अन्नपान लेतुं कल्पे नहि.
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy