SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ १७० राय धनपतसिंघ बहाडुरका जैनागमसंग्रह, नाग तेतालीस (४३)- मा. विणी नवचं, विविदं पाणनोप्रणं ॥ नुंजमाणं विवक्रिका, नुत्तसेसं पडिए ॥ ३९ ॥ ( अवचूरि : ) विशेषमाह । गुर्विण्या गर्भवत्या उपन्यस्तमुपकल्पितं विविधमनेकप्रकारं जुज्यमानं तथा विवर्जयेत् । मा नूत्तस्या अल्पत्वे नेच्छा निवृत्त्या गर्भपाता दिदोषः । श्रतो मुक्तशेषं मुक्तोरूरितं प्रतीच्छेत् ॥ ३५ ॥ ( अर्थ. ) वे विशेषविधि कहे बे. गुविपीए इति वली ते गोचरीए गएलो साधु (गुहिणीए के० ) गुर्विण्या एटले गर्भवती स्त्रीए (वस्त्रं के० ) उपन्यस्तं एटले तैयार करेलुं एवं (विविहं के० ) विविधं एटले घणा प्रकारनुं (मुंजमाणं के० ) - ज्यमानं एटले ते गर्भिणीए पोताने खावा सारु लीधुं एवं (पाणजो अणं के० ) पानभोजनं एटले पान ते द्राक्षापानकादि अने जोजन ते ओदनादि ते प्रत्ये ( विवद्धिhi ho ) विवर्जयेत् एटले विशेषे करी वर्जे. कारण के, तेम करे तो कदाचित् गर्जिणीने ओबो आहार होवाथी इछा पूर्ण न थवाने लीधे कदाचित् गर्भपा - तादि दोष उपजे, अने तेने अंशतः कारण साधु याय, माटे तेवुं अन्नपान लिये नहीं. ( त्तसेसं के०) मुक्तशेषं एटले ते गर्भिणी जम्या पढी अवशेष रहेला अन्नपान प्रत्ये ( प ० ) प्रतीचेत् एटले ग्रहण करे, लिये ॥ ३८ ॥ ( दीपिका. ) विधिविशेषमाह गुर्विण्या गर्भवत्या उपन्यस्तमुपकल्पितम् । किं तदि| विविधमनेकप्रकारं पाननोजनं प्राकापानख एखाद्यादि तत्र जुज्यमानं तया विवर्जयेत् । माजवतु तस्य जोजनग्रहणेऽल्पत्वेन तस्या अनिवृत्तिः । श्रनिवृत्तौ च गर्ज - पातदोषः स्यात् । अथ च मुक्तशेषं मुक्तोद्धरितं तु प्रतछेत् । यत्र पाननोजने तस्या जिलाषो निवृत्तो जवेत् ॥ ३८ ॥ 1 ( टीका. ) विशेषमाह । गुहिणीए ति सूत्रम् । गुर्विण्या गर्भवत्या उपन्यस्तमुपकल्पितम् । किं तदित्याह । विविधमनेकप्रकारं पाननोजनं द्राक्षापानख एक खाद्यकादि । तत्र जुज्यमानं तया विवर्ज्यम् । मा भूत्तस्या अल्पत्वेना जिलाषा निवृत्त्या गर्न - पतनादिदोष इति । मुक्तशेषं मुक्तोद्धरितं प्रतीवेद्यत्र तस्या निवृत्तोऽभिलाष इति सूत्रार्थः ॥ ३५ ॥ सिया य समपठाए, गुब्विणी कालमासिणी ॥ उठिच्या वा निसीइका, निसन्ना वा पुण्ठए ॥ ४० ॥ ( अवचूरिः ) स्यात् कदाचित् श्रमणार्थं गुर्विणी कालमासवती । गर्भाधानान्नवम L
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy