SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ शन राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस (४३)-मा. कारण के, ते लात पाणी गर्जिणी स्त्रीए बेसवाश्री तथा ऊठवाथी दीधेलु साधुने अकल्पिक बे. अहीं एवो संप्रदाय डे के, जो ते गनिणी स्त्री साधुने वहोरावा माटे जग्वू, बेसवु न करतां जेवी वेठी होय अथवा उनी होय तेवी . रहीने वहोरावे, तो ते आहार स्थविरकल्पिक साधुने कल्पे, परंतु ते जिनकल्पी साधुने तो कल्पेज नहीं. जिनकल्पिक साधु तो जे दिवसे गर्न रहे ते दिवस मोमीने प्रसूति थाय त्यां सुधी गर्जिणीए वहोरावेलो आहार ग्रहण करे नहीं. कारण के, तेमनो एवोज आचार . ॥४१॥ ... ( दीपिका.) तादृशो दीयमान श्राहारः साधूनामकल्पिकः। अतस्तादृशमाहारं . ददती च गुर्विणी प्रति साधु किंवदेत्तदाह । तन्नक्तपानं तु निषीदनेनोडानेन च दीय मानं संयतानां साधूनामकल्पिकं नवेदग्राह्यं स्यात् । इह च अयं संप्रदायः । यदि - सा गुर्विणी निषीदनमुबानं च न करोति, यथाव स्थिता च सती आहारं ददाति । तत्स्थविरकल्पिकानां साधूनां कल्पते । जिनकल्पिकानां साधूनां तु न कल्पते । यतो जिनकल्पिकः प्रथमदिवसादारज्य गुविण्या दीयमानमाहारं. न गृह्णातीति.। यतश्चैवमाचारस्ततो गर्विणी तादृशमाहारं दीयमानां प्रत्याचदीत वदेत् । किं वदेत् । तादृशं जक्तपानं मम न कल्पते ॥४१॥ . (टीका.) तं नवे ति सूत्रम् । तन्नवेशक्तपानं तु तथा निषीदनोबानाज्यां दीयमानं संयतानामकल्पिकम् । इह च स्थविरकल्पिकानामनिषीदनोबानाज्यां यथावस्थितया दीयमानं कल्पिकम् । जिनकल्पिकानां त्वापन्नसत्त्वया प्रथम दिवसादारज्य सर्वथा दीयमानमकल्पिकमेवेति संप्रदायः। यतश्चैवमतो ददती प्रत्याचदीत न मम कल्पते तादृशमित्येतत्पूर्ववदेवेति सूत्रार्थः॥४१॥ थणगं पिऊमाणी, दारगं वा कुमारिअं॥ . तं निस्किवित्तु रोअंतं, आदारे पाणनोअणं ॥४२॥... . (अवचूरिः) स्तन्यं पाययन्ती दारकं कुमारिकां वा । वा निन्नक्रमः। ततो नपुंसकं वा । तं निक्षिप्य रुदन्तं नूम्यादौ आहरेदानयेत् पाननोजनम्।अत्रायं वृद्धसंप्रदायः। गछवासी जश् थणजीवी णिरिकत्तो तो न गिहारोवन वामा वा । अह अन्नं पिआ- .. हारे। तो जश् ण रोवश्तो गिण्ह । अह रोवति तो न गिण्ह । अह अपिअंतो निरिकत्तो थणजीवी रोवश्य तो न गिण्हति । यह न रोवर तो गिएहति । गबनिग्गया ...पुण जाव य थणजीवी ताव रोवउ वा मा वा पिअंतं वा अपिअंतं वा न गिण्हं ति ।
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy