SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ . दशवैकालिके पञ्चमाध्ययनम्। . :. ... ३ हस्तेन । सरजस्को नाम पृथिवीरजोगुणिमतः। एवं मृशतेन हस्तेन । मृगतो नाम कर्दमाक्तः। एवमूषादिष्वपि योजनीयम्। एतावन्त्येवैतानि सूत्राणि । नवरमूषःपांशुदारः । हरिहरिताल हिड्डलकमनःशिलाः पार्थिवा वर्णकन्नेदाः अञ्जनं रसाञ्जनादि । लवणं सामुनादि ॥३३॥ . गेरुअवनिअसेढिअ-सोरहिअपिठकुकुसकए॥ ..... किमसंसहे, संसहे चेव बोधवे ॥३४॥ (अवचूरिः) गैरिको धातुः । वर्णिका पीतमृत्तिका । सेटिका खटिका । सौराष्ट्रिका तुवरिका। पिष्टमामतन्डलदोदः। कुकुसाः प्रतीताः । कृतेनेति एनिः कृतेन। -हस्तेनेति गम्यते । उत्कृष्टशब्देन कालिङ्गालाबुत्रपुसफलादीनां शस्त्रकृतानि श्लदणखएमानि लण्यन्ते । चिञ्चिणिकादिपत्रसमुदाय उलूखलकशिकत इति वा ।असंस्कृष्टो व्यअनादिनालिप्तः । तहिपरीतश्च संसृष्ट एव बोझव्यो हस्तः ॥ ३४ ॥ ' (अर्थ.) तथा ( गेरुअवनिअसे ढिअसोरहियपिटकुकुसकए के ) गैरिकवर्णिकासेटिकासौराष्ट्रिका पिष्टकुकुसकृतेन एटले गैरिक ते सोनागेरु, वर्णिका ते पीली माटी, सेटिका ते श्वेत मृत्तिका जेने खडी तथा चाक कहे बे, सौराष्ट्रिका ते फटकडी, पिष्ट ते चोखा बगेरेनो आटो, कुकुस ते तुरतना खांड्या कूशका एमांथी एकपण पदार्थे करी खरड्या एवा हाथे करी ( उकिहमसंसरे के) उत्कृष्टासंस्कृष्ट एटले उत्कृष्ट जे तुंबडां कालिंगडादिक मोटां फल तेना शाक, व्यंजनादिके करी नहीं खरड्यो एवो हाथ तथा (संसहे चेव के०) संस्कृष्टश्चैव एटले व्यंजनादिके करी खरड्यो हाथ (बोधवो के०) बोझव्यः एटले जाणवो. एथी उपरांतनो विधि आगल कहेशे. ॥२४॥ .. (दीपिका.) तथा गैरिको धातुः, वर्णिका पीतमृत्तिका, सेटिका खटिका, सौराष्टि. का तुवरिका, पिष्टमामतन्फुलदोदः, कुकुसाः प्रतीताः। कृतेनेति एनिः कृतेन एन्यः खरंटितेन । हस्तेनेति शेषः । तथा उत्कृष्ट इति । उत्कृष्टशब्देन कालिङ्गालावुत्रपुसफलादीनां शस्त्रकृतानि लदाखएमानि जण्यन्ते । चिञ्चिणिकादिपत्रसमुदायो वा उदूखलकएिकत इति । तथा असंस्कृष्टो व्यञ्जनादिनालिप्तः। संसृष्टश्चैवं व्यञ्जना दिना लिप्तो वोडव्यो हस्त इति । विधि पुनरत्रोचं स्वयमेव वदयतीति ॥ ३४ ॥ (टीका.) तथा गेरुयत्ति सूत्रम् । गैरिको धातुः। वर्णिका पीता मृत्तिका । श्वेतिका शुक्मृत्तिका ।सौराष्ट्रिका तुवरिका। पिष्टमामतएमुलदोदः। कुकुंसा प्रतीताः । कृतनेति , एजिः कृतेन । हस्तेनेति गम्यते । तमोत्कृष्ट श्त्युत्कृष्टशब्देन कालिङ्गालावुत्रपुषफ
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy